________________
6
लगा
श्रीगुरुमाला ६३-तत्पहे त्रिषष्ठीतमः श्रीकपुरविजयगाणः ॥ तस्य पत्तनसमीपस्थवागरोडसामे प्राग्वटवंशे भीमजीगृहे वीराकुक्षौ जन्म, कानजीअभिधानं, वि. विंशत्यधिके सप्तदशशत१७२०वर्षे जननीजनकयोर्देवलोकगतयोः दीक्षा, विजयप्रभसूरिहस्ते प्रज्ञांशपदं वि० पादोनाष्टादशशत १७७५ वर्षे श्रावणबहुलचतुर्दश्यां १४ स्वर्गः।
६४-तत्पट्ट चतुष्पष्ठितमः श्रीक्षमाविषयगणिः॥ तस्य अर्बुदाचलसन्निधौ पोयंद्राप्रामे कलोशाह-वनांदेगृहे ओसवंशे चामुण्डागोत्रे वि० द्वाविंशत्यधिके सप्तदशशते१७२२वर्षे खीमचंद्रनामा जन्म, चतुश्चत्वारिंशदधिके १७४४ वर्षे ज्येष्ठसितत्रयोदशीदिने गुरु भ्रातृकवि पं० श्रीवृष्धिविजयहस्तेन अहमदावादे दीक्षा, विजयक्षमासूरि- 10 हस्तेन पं० पदं, षडशीत्यधिके १७८६ आश्विनमासे स्वः प्रयाणं । येन सप्तशतजिनप्रतिमाः प्रतिष्ठापिताः॥
. तत्कृतयः-पार्श्वनाथजिनस्तवनचैत्यवंदनस्तुत्याचा. तस्य शिष्यश्रीयशोविजयः श्रीतत्त्वार्थसूत्रस्तबकस्ववादिकर्ता।
६५-तत्पट्टे पंचषष्ठितमः पं०श्रीजिनविषयगणिः॥ 15 तस्य श्रीमालज्ञातिः पिताधर्मदासो मातालाडकुमारी विक्रमात् द्विपंचाशदधिके सप्तदशशत१७५२वर्षे अहमदाबादेजन्म,जन्मनाम खुशालचंद्रः
वि० सप्तत्यधिके १७७० वर्षे कार्तिककृष्णषष्ठयां अहमदावादे दीक्षा, वि० एकाशीत्यधिके १७८१ वर्षे गुरूणां हस्तेन जम्बूसरे प्रज्ञाशपदं, द्वितीय एव वर्षे गच्छानुसादानं, एकोनाष्टादशशत१७६५वर्षे 20 श्रावणशुक्लदशन्या पादराप्रामे स्वर्गगमन ।
तत्गौर्जरीकृतिः-ज्ञानपंचमीस्तकः एकादशीस्तवः जिनचतुर्विशिका कपूरविजयगणिवाध्यायो गुरुस्वाध्याय (सं० १७७१ पट्टने.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org