________________
पट्टावली - समुच्चयः
इति बिरुदं दत्तवन्तः । गो १, वृष २, महिष ३, महिषी ४, बध-मृतद्रव्यादान ५, बन्धरोध ६, निषेधरूपपड् जल्पस्फुरन्मानं श्रीसाहिभिर्दत्वा लाभपुरे त्याप्रदेश चतुर्मासिकद्वयं श्रीगुरूणां कारितं, ततः श्रीहीरविजय सूरिभिरबाधावशाद विजय सेनमुखान्नियाननाभिच्छद्भिराकारिता । श्रीसः हिपादानापृच्छय श्रीसूरयश्चतुर्मासिकमध्येऽपि चलन्तः पट्टननगरं प्रापुः । तदा सं० १६५२ 5 वर्षे भासितएकादश्यां प्रातर्जातं श्रीहीरसूरीश्वर स्वर्गमनं श्रुत्वा तत्रैव तस्थुर्भट्टारकत्वेन सुमुहूर्ते समहोत्सवं श्रीगुरुपट्टमलंचक्रुः । ततः क्रमेण श्रीगुरुभिः स्तम्भतीर्थे प० राजयाविजयाख्यकारितां श्रीचिन्तामणिपार्श्वबिम्बप्रतिष्ठां कृत्वा सं० १६५४ वर्षे अहम्मदाबादे भूमध्यान्निर्गतश्रीविजयचिन्तामणिपापार्श्व बिम्बस्य शकन्दरपुरे स्थापनां चक्रे, तथा अहम्मदपुरे सा० भोटाकारिता 10 तथा सा०- लहुयाख्य कारिता च प्रतिष्ठां विदधे । समये च लाडोलिग्रामे सूरिमंध्यानं विधाय श्रोस्तम्भतीर्थे श्रीविजयदेवसूरीणां सूरिपदं दत्त्वा पत्तननगरे तेषां गतानुज्ञां नंदि श्रीगुरवः कृतवन्तः । तत्र च पञ्चसप्तत्याद्यंगुलाईत्यतिमानां पदप्रतिष्ठारच, तदा संघपतिश्रीहेमराजसंघो मरुस्थलीतः श्रीशत्रुंजयतीर्थयात्रार्थं व्रजन् सप्तशताश्ववारकटकद्वादशशतशकटसंयुक्तः श्रीगुरूंस्तत्रा- 15 भ्येत्य वन्दितवान् स्वर्णरूपमुद्राभिरर्चितवांश्च । तदर्शनाद्राजनगर वास्तव्य साः सूरास्यः श्रीगुरूपदेशेन मार्गे प्रतिश्राद्धगृहं महमुन्दिकालभनिकां कुर्वन् श्रीश्रर्बुदाचलश्रीराणपुरादितीर्थेषु मरुदेशे अनेकनगरसंघेन समं तीर्थयात्रां विधाय निर्विघ्नं प्रत्यागत्य श्रीगुरून्ननाम । तद्वत्सरे श्राद्धैर्लक्षमहमुन्दिकाव्य
चक्रे । तदनु श्रीगुरवो राजधान्यपुरे प्रतिष्ठाद्वयं, पुनः स्तभतीर्थे प्रतिष्ठात्रयं, 20 गन्धारबन्दिरे प्रतिष्ठाद्वयं विधाय सुराष्ट्रदेशे विजहुः । तत्र चतुर्मासकत्रयं प्रति ष्ठाष्टकं श्रोसिद्धाचलश्रीगिरनारिप्रमुखमहातीर्थयात्रास्तत्रत्यसंघेन सह कृतवन्तः ततो हज़ारदेशे नवानगरे चतुर्मासीं विधाय तद्देशपतिजामराजोऽपि धर्मोपदेशैः श्रीगुरुभि: प्रमोदितः । इत्येवं नानादेशविहारैः भूतलं पवित्रयन्तः श्रीगुरवो ऽनेकजीवान्, प्रत्यबुधन्, पञ्चाशज्जिनप्रतीष्ठाश्चकुः । श्रष्टौ वाचकपदानि 25 सार्धशवं पडितपदानि ददुः । द्विसहस्रयतिपरिवृताः “सवाईश्रीहीरविजय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org