SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ श्रीजैनस्तोत्र सन्दोहे [ श्रीसागरचन्द्र ड्रीमलके ँ स्कन्धे ज्जामङ्घ्री भुजान्तरे हि ब्लू टेः । कटयां जानुनि ह्रीं पादे फु: नाभिगो भवेद् द्विहूः ॥७६॥ टो लिने व्वा पासा हा जानुनि वः कटीतटगतोऽपि । ऐ कक्षाकरगौ क्षः फुः कुचयोः शिरसि च प्रणवः ॥७७॥ इत्थं ग्रथनाभिज्ञः स्वस्तिकसंस्थश्च शङ्खमुद्राकृत् । पीतध्यानविधिज्ञः शब्दं फडिति प्रयुञ्जानः यन्त्रमभिलिख्य कुङ्कुमकोकिलरक्कैर्हरिद्रया युक्तैः । अष्टखखचन्द्रकुसुमैः कृष्णैरर्चयति....मध्यान्हे ग्रामं नगरं जनपदमरातिमवनीपतिं युवतिजातम् । क्षोभयति पार्श्वनाथः सन्ततमित्याग्रहध्यातः 110011 ॥७९॥ २८२ ॥८०॥ इति क्षोभयन्त्रं सप्तमम् । दिक्कालमुद्रासन वस्तुवर्णप्रभञ्जनादीनथ योगषटम् । क विज्ञाय कल्पाद्रजतादिपट्टे संलिख्य कर्माणि बुधो विदध्यात् ॥ ८१ ॥ अथ प्रस्तावाद् ध्यानविशेषं वच्मि जानुयुग्ममतिहेमसमानं रोहिणीरमणभं त्वभिनानि । कण्ठमानवदिवाकरकान्ति कलानमभिलोलिसरोजम् ॥ ८२ ॥ वैनतेयमिव पार्श्वजिनेशं व्याधिविघ्नविमिरौघदिनेशम् । जङ्गमास्थिरगरोत्क रनाशमेनमस्मरत हर्षविकाशम् ॥८३॥ उक्तं च युक्तं कमलपद्माभ्यां धरणेन्द्रेणेह पद्मया । जयाविजयादेवीभ्यां सप्तफणाझरत्सुधम् 112811
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy