SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ गणिप्रणीतम् ] श्रीस्तम्भनपार्श्वजिनस्तोत्रम् । जिव इटि तिटि स्वाहा मंति बार उ अद्भुत्तर सयं निन्र्भति । करकबिलाई उजिअ जाई तिम तुह पास ! नामसझाइ ॥ १७ ॥ ५९ वृत्तिः । न भवति । ॐ क्ली फूँ क्षीं ह्रीं स्वाहा । वार २१ तैलमभिमन्त्र्य दीयते वालको नश्यति । ॐ हाँ श्रीँ यूँ स्वाहा । अनेन मन्त्रेणार्कपत्राणि ७ संलिख्य चुल्लके बध्यते । तथा तन्वोपरि बन्धनाद्वा उपशाम्यति । ॐ समे समे भ्रमते भ्रमते गर्दभी भ्रामके सिरा अमुकस्य महरकं बन्धामि ठः ठः स्वाहा । अनेन मन्त्रेण वार २१ उज्यते । तथा खौ कुमारिकाकर्तिलसूत्रं सप्तसरदवर कं कृत्वा भणित्वा एकैका गण्ठिका देया धूपप्रदानपूर्वकं । एवं ग्रंथि ७ तद्दवर कमभिमन्त्रय तदुपरि बन्धनाद् वा वालको याति । इदमनुक्तं दृष्टप्रत्ययमिति लिखितं ॥ १६ ॥ जिव आ० १७ ॐ इटि तिटि स्वाहा ३ दिनं यावत् १०८ वारान् उजने काखबिलाई याति ॥ १७ ॥ वार्तिकोऽर्थः । ँ સૂત્ર શરીર પ્રમાણુ છ ટુકડા કરી ગુલ ગાળામાંહે બ્રાતીને वासल ॐ ह्रीं श्रीं कलिकुण्डस्वामिने अप्रतिचक्रे जये विजये ! अजिते अपराजिते स्तम्भे मोहे स्वाहा उभारी अतिय सूत्र ३ष प्रमाणु से आहिત્યવારિ ૧૦૮ એ મંત્રઇ જપી ખંડ ૨૧ કીજષ પછષ્ટ ગુલમિશ્ર गोली ई मवावियह वासी ला दृष्टप्रत्ययोऽयंमन्त्रः । स्तव - नपाठेऽकथितोऽप्ययं वृत्त्यनुसारतोऽलेखि । जिवं ॐ इटि० १७ वृत्तन विषध ॐ इटि तिटि स्वाहा ये मंत्र ૩ દિન ૧૦૮ વાર ઉજિયઈ કાબિલાઇ સમાધિ થાઇ. ૫ ૧૭ || १ "याति क
SR No.002614
Book TitleJainstotrasandohe Part 2
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages568
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy