________________
१४ चतुर्विंशतिजिनस्तवनम्
१५ श्री वीरस्तवनम् (पञ्चवर्गपरिहारेण) स्वः श्रेयससरसीरुह
१३ श्रीनेमिस्तवनम् ( क्रियागुप्तम् )
श्रीहरिकुलहीराकर १७ महावीरस्तवनम् (पञ्चकल्याणकमयम्) पराक्रमेणेव पराजितोऽयं
१८ श्रीमन्त्रस्तवनम्
१९ वर्द्धमानस्तवनम्
२० पार्श्वजिन स्तवनम्
२१ श्रीपार्श्वनाथस्तवनम् २२ नन्दीश्वरकल्पः
२३ श्रीशारदास्तवनम्
२४ श्रीजिनसिंहसूरिस्तवनम्
२५ पश्र्चनमस्कृतिस्तवनम् २६ चतुर्विंशतिजिनस्तवनम् २७ श्रीपार्श्वप्रातिहार्यस्तवनम् २८ कल्याणकपश्चकस्तवनम्
पात्वादिदेवो दश कल्पवृक्षा २९ ( प्रक. रत्ना
भा. २
स्वः श्रियं श्रीमदर्हन्तः
श्रीवर्द्धमानः सुखवृद्धयेऽस्तु पाश्वप्रभुं शश्वदकोपमानम्
श्रीपार्श्व ! पादानतनागराज आराध्य श्रीजिनाधीशान् वाग्देवते ! भक्तिमतां स्वशक्ति प्रभुः प्रदद्यान्मुनिपक्षिपङ्क्ते
प्रतिष्ठितं तमः पारे
प्रणम्यादिजिनं प्राणी
त्वां विनुत्य महिमश्रियामहं निलिम्पलोकायितभूतलं
२६ (
२० (
३६ (
(
९ (
८
८ (
४८ (
१३
(
१३ (
३३ (
२८ (
१०
८
""
13
""
91
""
"
"}
**
""
11
"
"1
3
""
""
१७५)
,, २४२)
२४४)
२५०)
२५१)
२५१)
२५१)
२५२)
२५२)
२५४)
२५५)
२५६)
२५८)
२५९)
५६०)
( ६६ )
जैनस्तोत्र सन्दोहे