________________
(६४)
जैनस्तोत्रसन्दोहे।
८ तपोटमतकुट्टनकम् ९ धर्माधर्मकुलकम्' . १० पूजाविधिः ११ विधिप्रभा (सं. १३६३) १२ सप्तस्मरणटीका १३ वन्दनस्थानविवरणम्
१४ विविधतीर्थकल्प:
(सं. १३२७ तः १३८९) १५ दीपालिकाकल्पः १६ सूरिमन्त्रप्रदेशविवरणम् १७ अजितशान्तिभयहर-उपसर्गहरस्तोत्रवृत्तिः
(सं. १३६५)
काव्यमाला सप्तम गुच्छकान्त (पृ. ८६-९५) मुद्रितविशालराजगणिशिप्यविहिता सिद्धान्तस्तवावचूरिप्रारम्भे "पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपगच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकश्लेषचित्रच्छन्दोविशेषादि नवनवभङ्गीसुभगाः सप्तशतीमिताः स्तवा उपदीकृता निजनामाङ्किताः" इत्युल्लेखदर्शनात् कृता एभिः सप्तशतीमिताः स्तवा इति निश्चीयते परमुपलभ्यमानास्त्वेवम्
१ ज्ञानप्रकाशकुलक (गा. १२५), मदनरेखासन्धि, चतुर्विधभावना कुलक (गा. ११), जीवामुशास्तिसन्धि (गा. १८), नेमिनाथरास (कडवा ११), भव्यचरित (गा. ४४), युगादिजिनचरितकुलक(गा. २७), भविय कुटुंबचरित (गा. ३४) श्रावकविविधप्रकरण (गा. ३४), सर्वचैत्यपरिपाटि स्वाध्याय प्रभृतिप्रणेताऽऽगमगच्छीय देवभद्रसूरिशिष्यः श्रीजिनप्रभसरिः त्रयोदशताद्रीभवोऽपि अस्माभित्रः।
त्रयोदशताहीभाषणेताऽऽगमगविविधप्रकरण पारितकुलक(गा. इस (कडचा