________________
a
~
~
सूरिविरचितम्] लोकान्तिकदेवस्तवनम् ।
जं मुत्तरायया तिरियवित्थडा पुरिमपच्छिमा दो दो । इय दाहिणुत्तरिल्ला पुव्वावर आयया चउरो ॥ ७॥ विक्खंभे संखिजा जोयण आयामओ य संखिजा । अक्खाडग संठाणा ईसाणाइसु कमा मज्झे ॥ ८ ॥ अच्ची य अच्चिमाली विरोयण पहंकरे च चंदाभे।
सूराम सुकामे सुप्पइटु रितु नव विमाणा ॥ ६ ॥ मानस्य चतुर्दिक्षु सच्चित्ताचित्तपृथ्वीविकाररूपे द्वे द्वे कृष्णराज्यौ वर्तेते । तत्र पूर्वादिमध्यमाः कृष्णराज्यौ, दक्षिणादि बाह्याः कृष्णराजीः स्पृशन्ति । यथा पौरस्त्याभ्यन्तरा कृष्णराजी दक्षिणबाह्यान्तरा कृष्णराजी स्पृशन्ति । एवं दक्षिणाभ्यन्तरा पश्चिमबाह्यां पश्चिमाभ्यन्तरा उत्तरबाह्यां उत्तराभ्यन्तरा पूर्वा बाह्याम् ॥ ३ । ४ । ५॥ पूर्वापरे बाधे कृष्णराज्यौ षडंशं दक्षिणोत्तरे बाह्ये त्र्यले अभ्यन्तराश्च सर्वा अपि चतुरस्राः ॥६॥
पौर्वपश्चिमे द्वे द्वे कृष्णराज्यौ याम्योत्तरायते दक्षिणोत्तरायते एवं दक्षिणोत्तराश्च पूर्वापरायताः सर्वाश्च तिर्यगूविस्तृताः ॥७॥
ताश्च विष्कम्भेण सङ्ख्यातानि आयामपरिक्षेपयो; त्वसङ्ख्यातानि योजनसहस्राणि तासां च महत्वं तमस्कायवत् । यावदर्धमासेन 'अत्थेगइयं कण्हराई बीइवइज्जा' ताश्च सर्वदिक्षु तुल्यचतुष्कोणा आघाटकसंस्थानाः । तासां चान्तराले ऐशान्यादिदिक्षु क्रमान्मध्ये विमानद्वयम् ॥ ८॥ ___ अभ्यन्तरोत्तरपूर्वयोरन्तरेऽचिः, पूर्वयोरन्तरेऽर्चिमालिः, अभ्यन्तरे पूर्वदक्षिणयोरन्तरे वैरोचनम् , दक्षिणयोरन्तरे प्रभङ्करम् , अभ्यन्तरे दक्षिणपश्चिमयोरन्तरे चन्द्राभम्, पश्चिमयोरन्तरे सूर्याभम् , अभ्यन्तरे-पश्चिमोत्तरयोरन्तरे शुक्राभम् , उत्तरयोरन्तरे सुप्रतिष्ठाभम् , सर्वकृष्णराजीमध्ये नवमं रियमं विमानम्। इति नवविमानानि लोकान्तिकदेवानां लोकस्य-ब्रह्मलोकस्य अन्ते-समीपे भवानीतिकृत्वा एतेभ्यो विमानेभ्योऽसङ्ख्यातयोजनसहरलोकः ॥ ९ ॥