________________
रचितवृत्तियुतम् ] पद्मावत्यष्टकम् ।
अनमो चंडिकाटे योगवाहि योग प्रवर्तयर महामोहय योगमुखी योगेश्वरी महायोगे महामाये चारु चारुणी महाहरिहरभूतप्रिये स्वस्वार्थनृणातिसूयं जिह्वाग्रे सर्वलोकानां क्श २ कुरु २ दर्शय साधय स्वाहा ।
हस्ताकर्षणी नदीह्रदतडागे वा आकाशे चन्द्रमण्डले वा, खड़े दीपशिखायां वा अंगुष्ठे दर्पणे तथा । स्वप्ने खड़े तथा देवी अवतार्य शुभाशुभम् । एषा आकर्षणी विद्या । ..
ॐ नमो चण्डिकाय यागं वाहि २ इयं वा ।
ॐ नमो चण्डवप्रपाणये महायक्षसेनाधिपतये वज्रकोपाय दंष्ट्रोत्कटभैरवाय । तद्यथा---
ॐ नमो अमृतकुण्डली अमुकं खाहि २ ज्वल २ तृष्ण २ बन्ध २ गंज २ सर्वविघ्नौघविनाशकाय महागणपति ! अमुकस्य जीवहराय स्वाहा । शत्रुप्रेक्षणमन्त्रः।
ॐ नमो भगवति ! रक्तचामुण्डे ! मत्प्रजापाले कट २ आकर्षय २. ममोपरिचितं भवेत् फलं पुष्पं यस्य हस्ते ददामि स शीघ्रभागच्छतु स्वाहा ।
वश्याकर्षणं वज्रपाणिमन्त्रेण विशेषणं क्रियते तस्य सहस्रजापः कराभ्यां शतपुष्पा सिद्धिर्भवति।
प्रथमं तावत् करन्यासः--
ॐ ठः ठः कराभ्यां साधनीयम् । पश्चात्तेन अंगुलिना प्रत्येकं शोधनं कार्यम् । तदनन्तरं क्षं पादाभ्यां स्वाहा । क्षां हृदये स्वाहा । क्षी शीर्षे स्वाहा। क्षं ज्वलितशिखायै स्वाहा वौषट् । क्षौ कवचाय वषट् । हुं हुं बाहुभ्यां स्वाहा । ( स्कन्धाभ्यां स्वाहा । : नेत्राय वषट् । क्षौ कर्णाय वषट् । क्ष नेत्राय स्वाहा । क्षः अस्त्राय स्वाहा । हृदु दश दिशानां रक्षां करोति ।
- ॐ ह्रीं बाहुबलिं लम्बबाहुं क्षा क्षी झू क्षौ २ क्षं उर्ध्वपुजं कुरु २ शुभाशुभं कथय स्वाहा ।
.