________________
तवनम्
१२ जयचन्द्रसूरिः
हेमचन्द्राचार्यः ४ यशोवि०
३।२३।२८।३१।३२ १११२०१९/२५
तव गुणकणनुत्यां तव चेतसि वर्तेऽहं (वी.१९) एकोनविंशः प्रकाश: तव जिनवर ! तस्य० (ऐं. २४) वीरजिनस्तुतिः । तव मुनिसुव्रत० (ऐं. २०) मुनिसुव्रतस्तुतिः तवाभिवृद्धिं (शो. ९) सुविधिजिनस्तुतिः तिजयप्पहत्त.
तिजयप्पहुत्तस्तवनम् तिथिक्रमाज्जिनेन्द्राणां कल्याणरकस्तोत्रम् तिसलासिद्धत्थसुअं
वीर २७ भवस्तवनम् तीर्थकरं तं किल० (क.स्तु.२४) वर्धमानजिनस्तुतिः तीर्थकराणां प्रभवादि० पञ्चमीस्तुतिः तीर्थाधिपानां च्यवना० एकादशीस्तुतिः तुभ्यं चन्द्रप्रभ ! भव० (ऐं. ८) चन्द्रप्रभस्तुतिः तुभ्यं चन्द्रप्रभ ! (शो. ८) चन्द्रप्रभस्तुतिः तुभ्यं नमः समय० वीतरागाष्टकम् त्रिभुवननि०
जिनस्तुतिः त्रैलोक्यलोक०
ऋषभजिनस्तवनम् त्वत्सेवानिरतांस्त्वद. साधारणजिनस्तोत्रम् त्वन्मतामृतपानोत्था० (वी. १६) षोडशः प्रकाशः
४ शोभनमुनिः १४ * * ३२ आशराजः (१) १० धर्मघोषसूरिः ४ कल्याणसागरः
निर्नामका
अकाराद्यनुक्रमः ।।
२३॥३॥२८॥३१॥३२
४ यशोवि० ४ शोभनमुनिः ८ कल्याणसागरसूरिः १० समयराजः
५ उदयसागरः २० हरिभद्रसूरिः ९ हेमचन्द्राचार्यः