________________
क - परिशिष्टम् ।
अद्यावधि प्रसिद्धिमागतानां स्तुतिस्तोत्रादीनां अकाराद्यनुक्रमः ।
प्रतीकम् अकम्पसम्पल्लवली • A ( द्वा०३)
अगम्यमध्यात्मविदा०
अजारपार्श्व स्तुति० अजिअं जियसव्वभयं
अठ्ठावीसवियप्पं
अतिरसहरिसरसेण
०
अतिविपुलकृपा • B (नि. स्तु. २३)
अद्याभवत् सफलता •
अधियदुपनमन्तो०
अ ३९
स्तोत्राभिधानम्
महावीर जिन स्तुतिद्वात्रिंशिका
अयोगव्यवच्छेदद्वात्रिशिका
अजारपार्श्वस्तवनम्
अजितशान्तिस्तवनम्
ज्ञानस्तोत्रम्
सीमन्धरजिनस्तवनम् (अप . )
पार्श्वजिनस्तुतिः
अद्याष्टकम् फलवद्धिपार्श्वस्तवः
पद्यसंख्या
३२
३२
कर्तृनाम जयशेखरसूरिः श्रीहेमचन्द्राचार्यः
५ पद्मसागरः
४०
६
३१
४ निर्नामका
१०
१२
A द्वात्रिंशिकात्रय्याम् । B निर्नामकस्तुतिचतुर्विंशतिकायाम् ।
नन्दित्रेणमुनिः
निर्नामकम्
मेरुनन्दनोपाध्यायः
निर्नामकम्
जिनप्रभसूरिः
३
११
१३
१३
१८
२५
३
४
जैनस्तोत्रसन्दोहे |