________________
(३७६)
जैनस्तोत्रसन्दोहे।
[कर्तृनाम
जयउ चिरं तं भुवर्णमि तित्थं सित्तुंजयं सवभिहापहाणं । जहि संथुओ आइजिणो जणाणं दुहा महाणंदसिरिं करेइ ॥१०॥ वयनाणसिद्धिप्पमुहूसवेहिं जं पाविअं नेमिजिणेसरस्स। तं भव्वजीवा सिवसुक्खहेउं झाएह उज्जितगिरिं सुतित्थं ॥११॥ जंबूविदेहम्मि नमामि सीमंधरं च जुगमिधरनामधेयं । बाहुं सुबाहुं च चउप्पयारं पयासयंतं भवियाण धम्मं ॥१२॥ चंदाणणं सूरपहं सुजायं वसहाणणं वजहरं विसालं । अणंतविरिअं च सयप्पहं च वंदे जिणे धाइअसंडि अट्ठ ॥१३॥ नेमिप्पहं ईसरचंदबाहुं महभद्ददेवासगदेवकित्तिं । अजेअविरिअं च भुअंगनाहं थुणे जिणे अद्भुवि पुक्खरद्धे ॥१४॥ वंदे सयं सत्तरिसंजुरं च उक्किटकाले जिणनायगाणं । विदेहभरहेरवयाभिहाणं दसपंचकम्मावणिमंडणाणं ॥१५॥ गयसंपयाणा गयलोगनाह जिणाण चऊबीसितिगं सरणं ।। चारित्तसदसणनाणरूवरयणाण हेउं हिअए धरेमि ॥१६॥ चउग्गईदुक्खनिवाररूवं धम्मं दिसतं चउरूवएणं । जिणं जियाणं वरपाडिहेरं सुरेहि रइओसरणम्मि सेवे तित्थाइभेएण परंपराए सिद्धा य जे कम्मखएगणंता। सिरिपुंडरीअप्पमुहा मुणी ते अणोवमं सिद्धिसुहं दिसंतु ॥१८॥ दिणमासनक्खत्तगहाइएहिं जं तुल्यं सत्वजिणाण निच्चं । नं नारायाणंपि सुहप्पयंत जिगिंदकल्लाणगपंचगं धुणे ॥१९॥