________________
गणिप्रणितः ] श्रीयुगादिदेवस्तवः। . विहिकयविम्हिअमंततंत महरोगपणासण
हिमवंतमंतिहि नीरपाण तह सूलनिवारण । उत्तरवारुणिमूल देव ! कज्जलनित्तंजणि - दाढंतरि संठावणे अत्तणि वस तुह कित्तणि ॥ २० ॥
अवचूरिः। ॐ ह्रीं ऐं को नमः एषा ब्राह्मी पञ्चांगुली।
३७४२] ॐ हिमवंतस्योत्तरे पार्श्व अर्थकों
महाद्रुमः । तत्रैव शूलमुत्पन्नं तत्रैव
1016/IMIMIMIMIM
* | * | * | * | |||" | HIMIRE 118|MIRMIMIM
15513151913.
|| || " | " | " II RIMIMIT MIST|||||"
||2||
नम् । कालापानीयादि क्रियते रोगनिवृक्तिः ॥ अनया गाथया २१ वार पानीयमभिमंत्र्य पाय्यते शूलं याति॥ उत्तरवारुणीमूलं जिनप्रतिष्ठाञ्जनमे
कत्र मीलयित्वा नेत्राञ्जने दंष्ट्राम३१/३६/२९२६८१७४१३१८११/ ध्यस्थापने च नृपवश्यम् ॥ २० ॥
सिद्धचक्रयन्त्रस्तु पञ्चमो ज्ञेयः । यन्त्रचतुष्कम् ।
ॐ ह्री श्री कीर्तिमुखमन्दिरे स्वाहा ॥ एनं मन्त्रं वार २१ जप्त्वा आस्योपरि हस्तो वाह्यते ।
__“ॐ नमो इन्द्राग्नि अग्नि वज्राग्नि बन्धामि बद्धोऽसि वैश्वानर !. मा चल मा क्रम ठः ठः ठः स्वाहा ॥ वार २१ अथवा ७ कांजिकमिभमंत्र्य धारावटी दीयते अग्निस्तम्भः ॥