________________
गणिप्रणितः] श्रीयुगादिदेवस्तवः। धम्मि नारिअ सूईवत्थकज्जलसंयोगिइं
पइवस जइ विहु दुद चित्त कावालिपयोगिइं ॥१३ ॥ चउवडिमंति अ वाविसत्तककरि लहु विक्कय होसो दोलकनंदकुट्ठि लिहिऊणय वालय ।
अवचूरिः। वस्त्रेण बद्ध्वा वर्तयित्वा गुर्वभिमन्त्रितवासादि क्षिप्त्वा लपनश्रीमध्ये पतिभक्षणे पतिवश्यम् । अनुक्तमिदम् ॥ श्वेतदुर्वावचाकुष्टं मांसी तगरमेव च । एष कापालिको योगो नरनारीवशंकरः ॥ स्त्रीणां शिरसि दातव्यः पुरुषाणां तु पानतः ( पादयोः )। अदासो दासतां याति यावज्जीवं न संशयः ॥ षट्पदीयम् ॥ दंताभ्यां गृहीला मस्तकोपरि उच्छाल्य स्मशानघटसरकपाधरी ठिक्कारिका चूर्णमध्ये क्षेप्याः स्तोकाः उपराठी ठिकरिका मर्दयित्वा छटा क्षिप्यते विप्रयोग: परस्परम् ॥ १३ ॥ “ॐ नमो अरिहंताणं ॐ नमो सिद्धाणं, ॐ नमो अणंतसिद्धाणं सिद्धयोगधराणं सव्वेसिं विज्जाहरपुत्ताण कयंजलि इमं विज्जाहिरायं पउंजामि इमं मे विज्जा सिज्जउ । अरे काल बाल कालि तुं सरवर रेआवत्तो चोवडि स्वाहा" वापीपानीयहारिदंडगसत्ककर्कर ७ रवी अनेन मंत्रेणाभिमंत्र्य क्रयाणोपरि मुच्यते ततः शीघ्रं विक्रयो भवति। लाभश्च । | ८ | १५ । २
हो सो । दो
इदं यंत्रं लिखि
त्वा वालुकोपरि
- मध्यलकारं तन्मु| क क क | खे कृत्वा इद
मेव द्वितीयं यत्रं कागदे लिखित्वा १० | १३ |
नन्दप्रमिततन्तुभिर्दवरकं कृत्वा वालु
कोपरि बध्यते तदुपशमः । दृष्टप्रत्ययः ॥ " ॐ नमो ब्राह्मण- रक क्षत्रियर्नु रक चंडालर्नु
| 3
१४ ।