________________
( २२ ) जैनस्तोत्रसन्दोहे ।
'पयडियवसइपहाणं सीसेहिं जिणेसराण सुगुरूणं। वीरजिणथयं एवं पढउ कयं अभयमूरिहि ॥ २२ ॥'
इति गाथावलोकनेन निश्चीयते नवाझवृत्तिविधानवेधा एवायं सूरिः । असौ धारानिवासिमहेश्वरश्रावकधनदेव्योस्तनयः । मतान्तरेण मेदपाटदेशान्तर्गतवडसल्लग्रामाधीशतुअरसिंहनृपस्य पुत्रः । ___ सं. १०८८ वर्षे षोडशवर्षदेशीयः श्रीवर्द्धमानमूरिशिष्यजिनेश्वरमूरिसमीपे समाससाद दीक्षाम् ।
सं. ११११ वर्षे महात्मनोऽस्य सदुपदेशेन परमारराजपुत्राणां गुरुः शङ्करदासाभिधानो द्विजन्मा भिन्नमालनगरे शैवमतं परित्यज्य जैनधर्म कक्षीचकार ।
कुष्टरोगापगमन-स्तम्भनपार्श्वनाथप्रकटीकरण-नवाङ्गवृत्तिविरचनादि वृत्तमस्य सुप्रसिद्धमेव ।
१ यदुक्तं जिनप्रभसूरिभिस्तीर्थकल्पे ( स्तम्भनकल्ये )" दृढवाहिविहुरियंगा अणसणगहणत्थमाहवियसंघा ।
नवसुत्तकुक्कुडिविमोयणाय भणिया णिसि सुरीए ॥ १॥ दोवियहत्यअसत्ती नवंगविवरणकहाचमुक्कगेया । थंभणयपासवंदणउवइठ्ठा रोगाविहाणाओ ॥ २ ॥ संभाणयाउ चलिया उ धवलकपुरा (१) पुरं चरणचारी । थंभणपुरंमि पत्ता सेढीतडजरपलासवणे ॥ ३ ॥ गोपयझरणुवलक्खियभुवि 'जयतिहुणय' थयद्धपञ्चक्खे । पासे पूरियथवणा गोवियसकलंकवित्तदुगा ॥४॥ संघकरावियभवणे गयरोगा ठवियपासपहुपडिमा ।। सिरिअभयदेवसूरि विजयतुं नवांगवित्तिकरा ॥ ५ ॥"