________________
सूरिविनिर्मितः] श्रीऋषिमण्डलस्तवः . ( ३३३ ) वेसमणस्स उ सामाणिओ चुओ वग्गवरविमाणाओ । जो तुंबवणे धणगिरीअजसुनंदासुओ जाओ ॥१८७॥ तुंबवणसंनिवेसाउ निग्गयं पियसगासमल्लीणं । छम्मासियं छसुजुयं माऊणइ समन्नियं वंदे ॥ १८८ ॥ जो गुज्झगेहि बालो निमंतिओ भोयणेण वासंते । निच्छइ विणीयविणओ तं वयररिसिं नमसामि ॥ १८९ ॥ उज्जेणीए जो जंभगेहिं आणक्खिऊण थुअमहिओ। अक्खीणमहाणसियं सींहगिरिपसंसियं वंदे ॥ १९० ॥ जस्स अणुण्णाइ वायगत्तेणं दसपुरम्मि नयरम्मि । देवेहि कया महिमा पयाणुसारि णमंसामि ॥ १९१ ॥ जो कण्णाइ धणेण निमंतिओ जुव्वर्णमि गिहिवइणा । नयरम्मि कुसुमनामे तं वयररिसिं नमंसामि ॥ १९२ ॥ जेणुद्धरिया विज्जा आगासगामिणी महापरिण्णाओ । वंदामि अज्जवइरं अपच्छिमो जे सुयहराणं ॥ १९३ ॥
__ अवचूरिः। वैश्रमणो-धनदस्तस्य सामानिकः सुरो बलनामा वरविमानात्च्युतः, यो वज्रस्तुम्बवने सन्निवेशे धनगिरिः आर्यासुनन्दाभार्या तयोः सुतो जातः ॥१८७॥
अर्थ. વૈશ્રમણ-ધનદ તેહનઉ સામાનિક દેવ બલ ઈસિઈ નામિઈ વર-પ્રધાન તિહાં ડૂત શિવિલ, જે વર તું બવન ઈસિઈ સંનિવેશ તિહાં પૂજય–ગુરૂક ધનગિરિ અનઈ તેહનઈ ભાર્યા સુનંદા તેહનઉ બેટ હુઉ ૧૮ા