________________
( ३१०) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष
खत्तियमुणिणा कहियाइं जस्स चत्तारि समवसरणाई । तह पुव्वपुरिसचरियाई संजओ सो गओ सिद्धिं ॥११७॥ सेणियपुरउजाणे परूविअं अवितहं अणाहत्तं । तं वंदे हयमोहं अमोहचरियं नियंठमुणिं ॥११८॥ बझं नीणिज्जंतं दट्ठ विरत्तो भवाउ निक्खंतो । निव्वाणं संपत्तो समुद्दपालो महासत्तो ॥११९॥
अवचूरिः । स संयतो मुनिः सिद्धिं गतः। यस्य मुनेः पुरः क्षत्रियमुनिना चत्वारि समवसरणानि कथितानि। समवसरणशब्देन परदर्शनावतरणं ज्ञेयम् । तथा पूर्वपुरुषचरित्राणि कथितानि ॥१७॥
तं निर्ग्रन्थनामानं मुनि वन्दे । येन मुनिना श्रेणिकस्याग्रे स्वस्य भवितथं-सत्यं अनाथत्वं प्ररूपितम् । कथम्भूतं मुनिम् ? हतमोहम् । पुनः कथम्भूतं मुनिम् ? अमोघचरितम् ॥१८॥
समुद्रपाल: महासत्त्वो निर्वाणं सम्प्राप्तः। कथम्भूतः समुद्रपाल:? कमपि नरं वध्य-वधस्थानं नीयमानं दृष्ट्वा भवाद विरक्तः सन् निष्क्रान्तः ॥११९॥
अथ. તે સંયત ઈસિઈ નામિ મહાત્મા સિદ્ધિઈ–મુક્તિઈ નિહ. જેહ સંવત મુનિ આગતિ ક્ષત્રિયમુનિઇ ચારિ સમવસરણ–પરદાનાવતાર કહિયા, તથા તિમ આપણ૩ ચરિત્ર અનઈ પૂર્વ પુરૂષ તણું ચરિત્ર કહિયાં. ૧૧
તે નિર્ણય ઇસિઇ નામિઈ મુનિ–મહાત્મા વાંદઉં, જીણુઈ મહાત્મા શ્રેણિકરાય આગવિ સ્વ–આપણ અવિતથ–સાચઉ અનાથપણ૯ પ્રરૂપિઉંકહિઉં. કિસિઉ છ૩ મુનિ ? હત–હણિક મેહ છઈ, વલી કિસિઉ ઈ મુનિ ? અમેધ–સફલ ચરિત્ર છઈ શ૧૧૮
સમુદ્રપાલ ઈસિઈ નામિડ વ્યવહારીઉ મહાસત્ત્વવંતુ મુક્તિઇ ગિલ, કિસિઉ છછ સમુદ્રપાલ ? એક મનુષ્ય વધસ્થાનકિ લીજતહ દેખી ભવ-સંસાર તઉ વિરક્ત હતઉ દીક્ષા લીધી ૧૧૯