________________
( ३०८ ) जैनस्तोत्रसन्दोहे [श्रीधर्मघोष
दोमासकणयकज्जं कोडीए वि हु न निद्विअं जस्स । छम्मासे छउमत्थो विहरिय जो केवली जाओ ॥ १११॥ बलभद्दप्पमुहाणं उक्कडदासाण पंच य सयाई । जेण पडिबोहियाइं तं कविलमहारिसिं वंदे ॥११२॥ दट्टण तवोरिद्धिं पडिबुद्धा माहणा पउद्या वि। जस्स अइसेसनिहिं हरिएसबलं तयं नमिमो ॥११३॥
अवचूरिः । यस्य कपिलस्य द्विमासकनककार्य कोट्यापि न निष्टितम् । स कपिलो जातवैराग्यः दीक्षा गृहीत्वा षण्मासान् छद्मस्थावस्था विहृत्य केवलो जातः ॥११॥
तं कपिलं महाऋषि चन्दे, येन कपिलेन बलभद्रप्रमुखाणां चोराणां पञ्च शतानि प्रतिबोधितानि । कथम्भूतानां चौराणां ? उत्कटदासानाम् ॥११२॥
तदानीय-तं हरिकेशबलं वयं नमामः, यस्य मुनेः तपसः ऋद्धिं
म. જેહ કપિલ તણુઉ બિમાસ-સુવર્ણ તણ કાર્ય કોડિહીં નીઠિ નહી, તે કપિલ વૈરાગ્ય ઉપનઇ દીક્ષા લેઈ છ માસવાડા છદ્મસ્થ હતઉ વિહાર કરી કેવલજ્ઞાનિ હુઉ ૧૧૧
તે કપિલ મહાઋષીશ્વર વાંદઉં, જીણઈ-કપિલઈ બલભદ્રપ્રમુખ ચોર તણાં પાંચસઇ પ્રતિબંધિયાં. કિસ કઈ ચોર ? ઉકટ દાસ ઈસી સંજ્ઞા ७४ ॥१२॥
તિવાર તે હરિકેશબલ માહાત્મા અમહે વાંદલ, જે મહાત્મા તણી