________________
( ३०६ )
जैनस्तोत्रसन्दोहे
[श्रीधर्मघोष
गिहिणोवि सीलकणयं निव्वडियं जस्स बसणकसवट्टे । तं नमिमो सिवपत्तं सुदंसणमुणिं महासत्तं ॥ १०५ ॥ जीवाणुववायपवेसणाइं पुच्छित्तु वीरजिणपासे ।। गिण्हित्त पंचजामे गंगेओ जयउ सिद्धिगओ ॥ १०६ ॥ इक्कारसंगधारी सीसो वीरस्स मासिएण गओ। सोहम्मे जिणपालियनामा सिज्झिस्सइ विदेहे ॥१०७॥
__ अवचूरिः। तं सुदर्शनमृर्षि महासत्वं नमामः, यस्य सुदर्शनस्य गृहिणोऽपि सतः शीलकनकं न्यसनकषपट्टे नियूंढम् । कथम्भूतं सुदर्शनमुनिम् ? शिवप्राप्तम् ॥१०॥
स गाङ्गेयनामा मुनिः पञ्चयाम-पञ्चमहाव्रतरूपं व्रतं गृहीत्वा सिद्धिं गतो जयतु । किं कृत्वा ? श्रीमहावीरजिनपा जीवानां निगोदादिषु प्रपातः, तथा जोवानामव्यवहारराशौ वा-अथवा । धतुर्गतिषु कथं प्रवेशना इत्यादि पृष्ट्वा ॥१०॥
जिनपालितनामा मुनिः श्रीमहावीरस्य शिष्यः एकादशाङ्गधरः मासोपवासैः सौधर्मे गतः महाविदेहे सेत्स्यति ॥१०॥
म. તે સુદર્શન મુનિ મહાસતવંત નમું. જેહ સુદર્શન તણ ગૃહસ્થઈ થિકાં શીલ રૂપીઉં સુવર્ણ વ્યસન –કષ્ટ સંકટ રૂપિણીઈ કસુટીઈ નિર્વહિઉં- : કસિં૫હતઉં. સિદ્ધિ-મુક્તિઇ ગિઈ છઈ શ૧૦પ
તે ગાંગેય નામા મુનિ પંચમહાવ્રતરૂપ વ્રત લેઇ સિદ્ધિ ગિઈ જયવંતુ વર્તવું. કિસિઉં કરી નઈ? શ્રીમહાવીરનઈ સમીપિ જીવતણ નિગોદાદિક સ્થાનકે ઉપજીવ અનઈ-તથા-તિમ અવ્યવહાર રાશિ તુ વ્યવહાર રાશિ0 અથવા ચિહું ગતિ માંહિ પસિવ ઈત્યાદિક પૂછી નઈ ૧૦૬ના
જીનપાલિત નામિઈ મહાત્મા શ્રી મહાવીરનઉ શિષ્ય ગ્યાર અંબર