________________
सूरिविरचितः] श्रीऋषिमण्डलस्तवः। (२८९)
अकहिंसु जयजाओ सरागतवसंजमेहिं समणाविः । ___ कम्मावसेसपडिबंधओ अ देवा हविज्जति ॥५०॥ जं तं तिव्वचरित्तं पाओवगयं तु खायइ सियाली।
मुग्गिल्लसेलसिहरे वंदे कालासवेसरिसिं ॥५१॥ धम्मे दढसन्नाहो जो निच्चं मंदरो इव अकंपो ।
इहलोगनिप्पिवासो परलोगगवेसओ धीरो ॥५२॥ कालासवेसियसुओ आया सामाइयं ति थेराणं । वयणं सोउं पडिवन्नपंचजामो गओ सिद्धिं ॥५३॥
अबचूरिः । तुङ्गिकानगर्या इति अकथयन् । इतीति किम् ! श्रमणा अपि सरागतपः-संयमैः कर्मावशेषप्रतिबन्धतः देवा भवन्ति ॥५०॥
कालस्य वैशिकसुतः प्रतिपन्नपञ्चयामः-पञ्चमहाव्रतरूपगृहीत- . व्रतः सन् सिद्धिं गतः । किं कृत्वा ? आस्मा एव सामायिकं इति स्थविराणां वचः श्रुत्वा ॥५३॥
अथ.
તંગિયાનગરીઈ ઈસિહં કહિઉં, ઇસિ કિસિ ? શ્રમણ-મહાત્મા સરાગ તપ સંચમિ કરી કર્મવિશેષના પ્રતિબંધિત દેવ હુઇ, જઈ સરાગ તપ સંયમ ન હુઈ લઉ મુક્તિઈ જાઈ.પ
કાલ તણુઉ વૈશિક ઈસિઈ નામઈ એટલે, પડિવર્જાિઉં ગૃહીત–લીધઉં પંચમહાબત ઇસિહ હૂત સિદ્ધિ ગિઉ, કિસિ કરી નઈ? આત્મા ઈજિ સામાચિક ઇસિ€ સ્થવિર–વડાનઉં વચન સાંભલી નઈ માપવા