________________
-
--*--
प्राचीन (जैन) साहित्योद्धारग्रन्थावल्याः।
प्रथमं पुष्पम् जैनस्तोत्रसन्दोहे। (प्राचीन-स्तोत्र-संग्रह)
प्रथमो भागः [ अनेकपंडितप्रवरजैनाचार्यादिभिः संकलितानां अमुद्रितानां स्तोत्राणां महान् सङ्ग्रहः ]
सम्पादक संशोधकश्च पू. दक्षिणविहारिश्रीमदमरविजयमुनिवराणां.
चरणकिंकरः श्रीमान् चतुरविजयो मुनिः।
प्रसिद्धिकारकःसाराभाई मणिलाल नवाब अमदावाद. वीर सं. २४५९
सने १९३२ विक्रम सं.१९८९ मूल्यं रुप्यकपश्चकम् । आत्म सं. ३५