________________
एतादृशानां कीटातिथीभूतप्रायाणामुपयुक्ततरस्तोत्राणां संपादने संशोधने च साहित्यसौहित्यवद्भिर्मुनिप्रवरश्रीचतुरविजयैर्महोदयैः प्रयत्नः कृतस्तदर्थ ते शतशोधन्यवादानहन्ति जगताम् । तल्लिखिता प्रयाससाध्या महती प्रस्तावनाऽपि स्तोत्रकर्तृणां संक्षिप्तचरित्राणि परिचाययति। पश्चाद्भागेऽद्यावधिसर्वत्रमुद्रितानां ज्ञातानां जैनस्तोत्राणांसूचीप्रदानेन संशोधकानां कृते सौकर्य कृतमस्ति । स्तोत्राणां विषमस्थले टिप्पणी दत्ताऽभविष्यत्तदा वरमभविष्यत् । एतादृशप्राचीनसङ्ग्रहग्रन्थो यदि राजकीयमहाविद्यालयेषु ( University ) पाठ्यग्रन्थत्वेन नियुक्तो भवेत्तदा छात्राणां महानुपकारो भवेत् एतादृशस्य सुन्दर ग्रन्थस्यप्रकाशने कृताऽविरतयतनः श्रीयुत साराभाई नवाबेतिनामा साहित्यप्रेमी श्रावकवर्यः शतशो धन्यवादानां पात्रमिति मन्ये ।
श्रीगौतमस्वामि----पद्मावतीदेव्योस्विरङ्गचित्राभ्यां अष्टभिर्यन्त्रैश्च समलङ्कृतस्यास्य पण्यं रुप्यक पंचकं नाधिकम् ।।
सं० १९८८ ) दीपालिकायाम् उज्जयिन्याम् )
विदुषां वशम्वदः मुनिहिमांशुविजयः ('अनेकान्ती')