________________
"प्रस्तावना ।
(१०१) एतदर्थे विशेषजिज्ञासुभिर्विलोकनीया श्रीआगमोदयसमितिद्वारा प्रसिद्धायाः श्रीशोभनमुनिविरचितायाष्टीकाचतुष्कसमलङ्कृतायाः स्तुतिचतुर्विंशतिकायाः प्रो. ही. र. कापडीया संहब्घा संस्कृतभाषायां सुविस्तृता भूमिका । ___ अपरेऽप्यनेके सम्भवेयुः श्रीमता प्रणीता ग्रन्थास्तांश्च सूचयिष्यन्ति ये केचिद्विपश्चितो मां तेषां मंस्येऽहमनल्पतरमुपकारम् ।
समशोधि सं. १७३१ वर्षे श्रीमानविजयविरचितो धर्मसंग्र. हाभिधो ग्रन्थः पूज्यपादेन ।
अष्टादशावधानकरणेन चमच्चकार गूर्जराधिपति श्रीमहबतखानमिति कथने तु नोस्ति कथमपि कथऋथिकताया अवकाशः, यत आसन् पुरा सहस्रावधानिनः श्रीमुनिसुन्दरमूरयः, अष्टोत्तरशतावधानिनः श्रीसिद्धिचन्द्रगणयः श्रीशान्तिचन्द्रोपाध्यायाश्च । दरीदृश्यन्तेऽधुनाप्यनेके शेमुषोशालिनोऽनेकावधानकारिणः ।
ओळीतपविधानानन्तरं श्रीविजयप्रभसूरिवरैरेतस्मै व्यतारि १७१८ तमे वैक्रमाब्दे वाचकपदमिति 'सुजशवेलीभास' नामकगूर्जरकाव्यगतनिम्नलिखितपद्यावलोकनेन प्रतीयते
ओळी तप आराध्यु विधि थकी तस फल करतलि कीध । वाचकपदवी सतर अढारमांजी श्रीविजयप्रभसूरि दीध ॥
श्रीमदानंदघनमहर्षिणा ज्ञानविमलमूरिणा श्रीदेवचंद्रमुनिना च समं श्रीमतो गाढतरः परिचय इत्यष्टपद्या नवपदपूजया चानुमीयते ।
अविश्रान्तं जैनसाहित्यसेवनया श्रीसिद्धसेनदिवाकर-श्रीहरिभद्रसरि श्रीहेमचन्द्राचार्यादिसंस्मरणकारिणः श्रीमतः १७४५ तमे वैक्रमेवत्सरे माघसुदि वसन्तपञ्चम्यांदर्भावती (डभोई) नगरे समपद्यत स्वर्गवासः।
श्रीमतो गुरुपरम्परा शिष्यसन्ततिस्त्वेवम्