________________
(९८) जैनस्तोत्रसन्दोहे।
__ अनुपलब्धा ग्रन्थाष्टीकाश्च १ अध्यात्मबिन्दुः
१५ वादमाळा २ अध्यात्मोपदेशः १६ वादरहस्यम् ३ अलङ्कारचूडामणिटीका १७ विचारबिन्दुः ४ आकरः
१८ विधिवादः ५ आत्मख्यातिः (ज्योतिः) १९ वीरस्तवटीका ६ काव्यप्रकाशटीका २० वेदान्तनिर्णयः ७ छन्दश्चूडामणिटीका २१ वेदान्तविवेकसर्वस्वम् ८ ज्ञानसारचूर्णिः
२२ वैराग्यरतिः ९ तत्वालोकविवरणम् २३ शठप्रकरणम् १० त्रिसूत्र्यालोकविधिः २४ सिद्धान्ततर्कपरिष्कारः ११ द्रव्यालोकः
२५ सिद्धान्तमञ्जरीटीका १२ प्रमारहस्यम्
२६ स्याद्वादमंजूषा १३ मङ्गलवादः
( स्याद्वादमञ्जरीटीका) १४ लताद्वयम्
२७ स्याद्वादरहस्यम् गूर्जरभाषानिबद्धा ग्रंथाः । १ अध्यात्ममतपरीक्षा (टबो)
मुद्रित २ आनन्दघनरूपा अष्टपदी ३ उपदेशमाला ४ जम्बूस्वामिरास (सं. १७३९) ५ जशविलास ६ जेशलमेरुनो पत्र ७ ज्ञानसार टबो