________________
स्वोपज्ञा "
( ९६ )
जैनस्तोत्रसन्दोहे । २५ निशाभक्तविचारः २६ न्यायखण्डनखण्डखाद्यम् ५५००
म. भ.. ( महावीरस्तवनम् ) २७ न्यायालोकः १२०० २८ पञ्चनिम्रन्थीप्रकरणम् २९ परमज्योतिः पञ्चविंशतिका २५
श्रीमन्मुक्ति ३० परमात्मपञ्चविंशतिका २५ ३१ प्रतिमाशतकम्
भावप्रभमूरिकृता लघुवृत्तिः आत्मा. ३२ प्रतिमास्थापनन्यायः अपूर्णः
श्रीमन्मुक्ति, ३३ फलाफलविषयकप्रश्नोत्तरम्
जै. सा. ३४ भाषारहस्यम
स्वोपज्ञा म. भ. ३५ मार्गपरिशुद्धिः ( पूर्वार्द्धः ) मूलमात्रा
श्रीमन्मुक्ति. ३६ मुक्तिशुक्तिः ३७ यतिदिनचर्याप्रकरणम् ३८ यतिलक्षणसमुच्चयः (प्रा.) २६२
जै. ध. ३९ वैराग्यकल्पलता ( मूलमात्रम् ) ६०५०
भी. मा. १ श्रीमन्मुक्तिकमलजै नमोहनमाळा २ जैन साहित्यसंशोधक (त्रिमासिकम् ) ३ एतद्ग्रन्थप्रारम्भ एव. ‘भाषाविशुद्धयर्थं रहस्यपदाङ्किततया चिकीषिताष्टोत्तरशतग्रन्थान्तर्गतप्रमारहस्य-स्याद्वादरहस्यादिसजातीयं प्रकरणमिदं प्रारभ्यते' इत्युल्लेखदर्शनादनुमीयते यदनेन प्राणायि रहस्यपदाङ्किताऽष्टोत्तरा ग्रन्थशतीति। ४ श्रावक भीमसीह माणेक.