SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ HIROFFFFF$$$$$$$$$$ (१४) जीवाजीवाभिगम (२) पडिवत्ति 'तिविह' [१४] 乐听听听听听听听听乐乐乐乐乐乐 CO乐乐听听听乐听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明明明明明明5CM खहयराणं कतरे० ?, गो० ! सव्वत्थोवा खहयरतिरिक्खजोणियपुरिसा खहयरतिरिक्खजोणित्थियाओ संखेज० थलयरपंचिदियतिरिक्खजोणियपु० संखे० थलयरित्थियाओ संखे० जलयरतिरिक्खपुरिसा संखि० जलयरतिरिक्खजोणिइत्थीयाओ संखेज्जगु० खहयरपंचिदियतिरिक्खजो० णपुंसका असंखे० थलयरपंचिदियतिरिक्ख० नपुंसगा संखि० जलयरपंचेदियतिरिक्खजोणियनपुंसका संखे० चउरिदियतिरि० विसेसाहिया तेइंदियणपुंसका विसेसाहिया बेइंदियनपुंसका विसेसा० तेउकाइयएगिदियतिरिक्खजोणियणपुंसका असं० पुढवि० णपुंसका विसेसाहिया आउ० विसेसाहिया वाउ० विसेसा० वणप्फतिएगिन्दियणपुंसका अणंतगुणा, एतेसिंणं भंते ! मणुस्सित्थीणं कम्मभूमयाणं अकम्मभूमगाणं अंतरदीवयाणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदीवकाणं मणुस्सणपुंसकाणं कम्मभूमाणं अकम्म० अंतरदीवकाण य कयरे० ?, गो० ! अन्तरदीवकअकम्मभूमकमणुस्सित्थियाओ मणुस्सपुरिसा य एते णं दुन्नि य तुल्लावि सव्वत्थोवा देवकु रू उत्तरकु रू अकम्मभूमगमणुस्सित्थियाओ देव० मणुस्सपुरिसा एते णं दोन्निवि तुल्ला संखे० हरिवासरम्मगवाअमकम्मभूमकमणुस्सित्थियाउ हरि० मणुस्सपुरिसा य एते णं दोन्निवि तुल्ला संखे० हेमवतहेरण्णवतअकम्मभूमकमणुस्सित्थिया ओ हे० मणुस्सपुरिसा य दोवि तुल्ला संखे० भरहेरवतकम्मभूमगमणुस्सपुरिसा दोवि संखे० भरहेरवतकम्म० मणुस्सित्थियाओ दोवि संखे० पुव्वविदेहअवरविदेहकम्मभूमगपुरिसा पुव्व० मणुस्सित्थियाओ दोवि संखे० अंतरदीवगमणुस्सणपुंसका असंखे० देवकुरूउत्तरकुरूअकम्ममणुस्सणपुंसका दोवि संखेनगुणा एवं तहेव जाव पुव्वावरविदेहकम्मभूमकमणुस्सणपुंसका दोवि संखेज्जगुणा, एतासिंणं भंते ! देवित्थीणं भवणवासिणीणं वाणमन्तरीणं जोइसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासीणं जाव वेमाणियाणं सोधम्मकाणं जाव गेवेज्जकाणं अणुत्तरोववातियाणं णेरड्यणपुंसकाणं रयणप्पभापुढविणेरइयणपुंसगाणं जाव अहेसत्तमपुढविनेरइय० कतरे० ?, गो० ! सव्वत्थोवा अणुत्तरोववातियदेवपुरिसा उवरिमगेवेज्जदेवपुरिसा संखेज्जगुणा चेव जाव आणते कप्पे देवपुरिसा संखेज्जगुणा अहेसत्तमाए पुढवीए णेरइयणपुंसका असंखेज्जगुणा छट्ठीए पुढवीए नेरइय० असंखेज्जगुणा सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा महासुक्के कप्पे देवा असंखेनगुणा पंचमाए पुढवीए नेरइयणपुंसका असंखेज्जगुणा लंतए कप्पे देवा असंखेज्जगुणा चउत्थीए पुढवीए नेरइया असंखेज्जगुणा बंभलोए कप्पे देवपुरिसा असंखेज्जगुणा तच्चाए पुढवीए नेरइय० असंखेज्जगुणा माहिद कप्पे देवपुरिसा असंखेज्जगुणा सणंकुमारकप्पे देवपुरिसा असंखेज्जगुणा दोच्चाए पुढवीए नेरइया असंखेनगुणा ईसाणे कप्पे देवपुरिसा असंखेजगुणा ईसाणे कप्पे देवित्थियाओ संखेज्जगुणाओ सोधम्मे देवपुरिसा संखेज्ज० सोधम्मे कप्पे देवित्थियाओ संखे० भवणवासिदेवपुरिसा असंखेजगुणा भवणवासिदेवित्थियाओ संखेज्जगुणाओ इमीसे रयणप्पभापुढवीए नेरइया असंखेजगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा वाणमंतरदेवित्थियाओ संखेज्जगुणाओ जोतिसियदेवपुरिसा संखेज्जगुणा जोतिसियदेवित्थियाओ संखेजगुणा, एतासिंणं भंते ! तिरिक्खजोणित्थीणं जलयरीणंखहयरीणं तिरिक्खजोणियपुरिसाणंजलयराणं थलयराणं खहयराणं तिरिक्खजोणियणपुंसकाणं एगिदियतिरिक्खजोणियणपुंसकाणं पुढविक्काइयएगिदियणपुंसकाणं आउक्काइयएगिदियणपुंसकाणं जाव वणस्सतिकाइयएगिदियणपुंसकाणं बेइंदियणपुंसकाणं तेइंदियणपुंसकाणं चउरिदियनपुंसकाणं पंचेदियणपुंसकाणं जलयराणं थलयराणं खहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं मणुस्सपुरिसाणं कम्मभूमयाणं अकम्म० अंतरदीवयाणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाव गेवज्जकाणं अणुत्तरोववातियाणं नेरइयणपुंसकाणं रयणप्पभापुढ विनेरइयनपुंसकाणं जाव अहेसत्तमपुढविणेरइयणपुंसकाण य कयरे० ?, गो० ! अंतरदीवअकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य एते णं दोवि तुल्ला सव्वत्थोवा देवकुरूउत्तरकुरूअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एतेणं दोवि तुल्ला संखे० एवं हरिवासरम्मगवास० एवं हेमवतहेरण्णवय०. भरहेरवयकम्मभूमगमणुस्सपुरिसा १ दोवि संखे० भरहेरवतकम्ममणुस्सित्थीओ दोवि संखे० पुव्वविदेहअवरविदेहकम्मभूमकमणुस्सपुरिसा दोवि संखे० पुव्वविदेहअवरविदेहकम्ममणुस्सित्थियाओ merofF5555 55555555555 श्री आगमगुणमंजूषा - ८५६ 5 5555555555555555555$$50 NO历写听听听听听听听听听听听听听听听听乐乐听听听听听 %%%%%%%%%%%CES
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy