________________
MOR95555555555555
(१) आयारो - प. स. २ अ. लोगविजओ उद्देसक ३-४-५ [५]
国军事历历%%%%%
20E
O
C
$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$
कुंटत्तं खुज्जत्तं वडभत्तं सामत्तं सबलत्तं । सह पमादेणं अणेगरूवाओ जोणीओ संधेति, विरूवरूवे फासे पडिसंवेदयति । ७७. से अबुज्झमाणे हतोवहते जाती-मरणं अणुपरियट्टमाणे । जीवियं पुढो पियं इहमेगेसि माणवाणं खेत्त-वत्थु ममायमाणाणं । आरत्तं विरत्तं मणि-कुंडलं सह हिरण्णेण इत्थियाओ परिगिज्झ तत्थेव रत्ता । ण एत्थ तवो वा दमो वा णियमो वा दिस्सति । संपुण्णं बाले जीविउकामे लालप्पमाणे मूढे विपरियासमुवेति । ७८. इणमेव णावखंति जे जणा धुवचारिणो । जातीमरणं परिणाय चर संकमणे दढे ॥१॥ णत्थि कालस्स णागमो । सव्वे पाणा पिआउया सुहसाता दुक्खपडिकूला अप्पियवधा पियजीविणो जीवितुकामा । सव्वेसिं जीवितं पियं । ७९. तं परिगिज्झ दुपयं चउप्पयं अभिमुंजियाणं संसिंचियाणं तिविधेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुगा वा से तत्थ गढिते चिट्ठति भोयणाए । ततो से एगंदा विप्परिसिढे संभूतं महोवकरणं भवति । तं पि से एगदा दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायाणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति । इति से परस्सऽट्ठाए कूराई कम्माइं बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति । मुणिणा हु एतं पवेदितं । अणोहंतरा एते, णो य ओहं तरित्तए। अतीरंगमा एते, णो व तीरं गमित्तए । अपारंगमा एते, णो य पारं गमित्तए। आयाणिज्जं च आदाय तम्मि ठाणे ण चिट्ठति । वितह पप्प खेत्तण्णे तम्मि ठाणम्मि चिट्ठति ।।२।। ८०. उद्देसो पासगस्स णत्थि । बाले पुण णिहे कामसमणुण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवर्ल्ड अणुपरियट्टति त्ति बेमि ।★★★लोगविजयस्स ततीयो उद्देसओ सम्मत्तो ॥★★★ चउत्थो उद्देसओ ८१. ततो से एगया रोगसमुप्पाया समुप्पज्जति । जेहिं वा सद्धि संवसति ते व णं एगया णियगा पुव्विं परिवयंति, सो वा ते णियए पच्छा परिवएज्जा। णालं ते तव ताणाए वा सरणाए वा, तुम पि तेसिंणालं ताणाए वा सरणाए वा । ८२. जाणित्तु दुक्खं पत्तेयं सायं, भोगामेव अणुसोयंति, इहमेगेसिं माणवाणं तिविहेण जा वि से तत्थ मत्ता भवति अप्पा वा बहुया वा से तत्थ गढिते चिट्ठति भोयणाए। ततो से एगया विप्परिसिटुं संभूतं महोवकरणं भवति । तं पि से एगया दायादा विभयंति, अदत्तहारो वा सेऽवहरति, रायणो वा से विलुपंति, णस्सति वा से, विणस्सति वा से, अगारदाहेण वा से डज्झति । इति से परस्स अट्ठाए कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेण मूढे विप्परियासमुवेति। ८३. आसं च छंदं च विगिंच धीरे। तुमं चेव तं सल्लमाहट्ट । जेण सिया तेण णो सिया । इणमेव णावबुज्झंति जे जणा मोहपाउडा । ८४. थीभि लोए पव्वहिते । ते भो ! वदंति एयाई आयतणाई । से दुक्खाए मोहाए माराए णरगाए नरगतिरिक्खाए । सततं मूढे धम्मं णाभिजाणति । ८५. उदाहु वीरे अप्पमादो महामोहे, अलं कुसलस्स पमादेणं, संत्तिमरणं सपेहाए, भेउरधम्मं सपेहाए । णालं पास । अलं ते एतेहिं । एतं पास मुणि ! महब्भयं । णातिवातेज कंचणं । ८६. एस वीरे पसंसिते जे ण णिव्विज्जति आदाणाए। ण मे देति ण कुप्पेज्जा, थोवं लळूण खिंसए। पडिसेहितो परिणमेज्जा । एतं मोणं समणुवासेज्जासि त्ति बेमि। ||लोगविजयस्स चउत्थो उद्देसओ सम्मत्तो॥पंचमो उद्देसओ ★★★८७. जमिणं विरूवरूवेहिं सत्थेहिं लोगस्स कम्मसमारंभा कज्जति । तं जहा अप्पणो से पुत्ताणं धूताणं सुण्हाणं णातीणं धातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आदेसाए पुढो पहेणाए सामासाए पातरासाए संणिहिसंणिचयो कज्जति इहमेगेसिं माणवाणं भोयणाए । ८८. समुट्ठिते अणगारे आरिए आरियपण्णे आरियदंसी अयं संधी ति अदुक्खु । से णाइए, णाइआवए, न समणुजाणए । सव्वामगंधं परिण्णाय णिरामगंधे परिव्वए। अदिस्समाणे कय-विक्कएसु । से ण किणे, ण किणावए, किणंतं ण समुणुजाणए । से भिक्खू कालण्णे बालण्णे मातण्णे खेयण्णे खणयण्णे विणयण्णे समयण्णे भावण्णे परिग्गहं अममायमाणे कालेणुट्ठाई अपडिण्णे । दुहतो छित्ता णियाइ। ८९. वत्थं पडिग्गहं कंबलं पादपुंछणं उग्गहं च कडासणं एतेसु चेव जाणेज्जा। लद्धे आहारे अणगारो मातं जाणेज्जा । से जहेयं भगवता पवेदितं । लाभो त्तिण मज्जेज्जा, अलाभो त्तिण सोएज्जा, बहुं पिलद्धं ण णिहे। परिग्गहाओ अप्पाणं अवसक्केज्जा
। अण्णहा णं पासए परिहरेज्जा। एस मग्गे आरिएहिं पवेदिते, जहेत्थ कुसले णोवलिपिज्जासि त्ति बेमि । ९०. कामा दुरतिक्कमा । जीवियं दुप्पडिबूहगं । कामकामी खलु ॐ अयं पुरिसे, से सोयति जूरति तिप्पति पिड्डति परितप्पति । ९१. आयतचक्खू लोगविपस्सी लोगस्स अहेभागं जाणति, उर्दु भागं जाणति, तिरियं भागं जाणति, 3 गढिए अणुपरियट्टमाणे । संधि विदित्ता इह मच्चिएहि, एस वीरे पसंसिते जे बद्धे पडिमोयए । ९२. जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो। अंतो अंतो।
$$$$$$$听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听
$
$$$$$$$55
meros55555555555555555555555 श्री आगमगुणमंजूब-
15555555555555555555555555