SearchBrowseAboutContactDonate
Page Preview
Page 951
Loading...
Download File
Download File
Page Text
________________ TOरफ5555555555555 (१४) जीवाजीवाभिगम (१) पडिवत्ति 'दुविह 555555555555555500 CS听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐56CM दुअण्णाणी, तं०-मतिअन्नाणी य सुयअण्णाणी य, ते णं भंते ! जीवा किंमणजोगी वयजोगी कायजोगी?, गो० णो मणजोगी नो वयजोगी कावजोगी, तेणं भंते ! जीवा किं सागारोवउत्ता अणागारोवउत्ता?, गो० ! सागारोवउत्तावि अणागारोवउत्तावि, ते णं भंते ! जीवा किमाहारमाहारेति ?, गो० ! दव्वतो अणंतपदेसियाई दव्वाइं खेतओ असंखेज्जपदेसोगाढे कालओ अन्नयरसमयद्वितीयाइं भावतो वण्णमंताई गंधमंताई रसमंताई फासमंताई, जाई भावओ वण्णमंताई आ० ताई किं एगवण्णाई आ० दुवण्णाइं० तिवण्णाई आ० चउवण्णाई आ० पंचवण्णाई आ०?, गो० ! ठाणमग्गणं पडुच्च एगवण्णाइंपि दुवण्णाइंपि तिवण्णाइंपि चउवण्णाइंपि पंचवण्णाइंपि आ०, विहाणमग्गणं पडुच्च कालाइंपि आ० जाव सुक्किलाइंपि आ०, जाइं वण्णओ कालाई आ० ताइं० किं एगगुणकालाई आ० जाव अणंतगुणकालाई आ०?, गो० ! एगगुणकालाइंपि आ० जाव अणंतगुणकालाइंपि आ० एवं जाव सुकिल्लाई, जाइं भावतो गंधमंताई आ० ताई किं एगगंधाइं आ० दुगंधाइं आ०?, गो० ! ठाणमग्गणं पडुच्च एगगंधाइंपि आ० दुगंधाइंपि आ०, विहाणमग्गणं पडुच्च सुब्भिगंधाइंपि आ० दुब्भिगंधाइंपि आ०, जाई गंधतो सुब्भिगंधाइं आ० ताई किं एगगुणसुब्भिगंधाइं आ० जाव अणंतगुणसुरभिगंधाइपि आ०?, गो० ! एगगुणसुब्भिगंधाइंपि आ० जाव अणंतगुणसुब्भिगंधाइंपि आ०, एवं दुब्भिगंधाइंपि, रसा जहा वण्णा, जाइं भावतो फासमंताई आ० ताइं किं एगफासाइं आ० जाव अट्ठफासाइं आ० ?, गो० ! ठाणमग्गणं पडुच्च नो एगफासाई आ० नो दुफासाइं आ० नो तिफासाइं आ० चउफासाइं आ० पंचफासाइंपि जाव अट्ठफासाइंपि आ०, विहाणमग्गणं पडुच्च कक्खडाइंपि आ० जाव लुक्खाइंपि आ०, जाइं फासतो कक्खडाई आ० ताई किं एगगुणकक्खडाई आ० जाव अणंतगुणकक्खडाइं आ०?, गो० ! एगगुणकक्खडाइंपि आ० जाव अणंतगुणकक्खडाइंपि आ०, एवं जाव लुक्खा णेयव्वा, ताइं भंते ! किं पुट्ठाइं आ० अपुट्ठाई आ० ?, गो० ! पुट्ठाई आ० नो अपुट्ठाई आ०, ताइं भंते ! किं ओगाढाइं आ० अणोगाढाइं आ०?, गो० ! ओगाढाइं आ० नो अणोगाढाइं आ०, ताइं भंते ! किमणंतरोगाढाइं आ० परंपरोगाढाइं आ० ?, गो० ! अणंतरोगाढाइं आ० नो परंपरोगाढाई आ०, ताइं भंते ! किं अणूइं आ० बायराइं आ०?, गो० ! अणूइंपि आ० बायराइंपि आहारेति, ताइं भंते ! किं उड्ढं आ० अहे आ० तिरियं आ०?, गो० ! उड्ढपि आ० अहेवि आ० तिरियंपि आ०, ताइं भंते ! किं आई आ० मज्झे आ० पज्जवसाणे आ०?, गो० ! आदिपि आ० मज्झेवि आ० पज्जवसाणेवि आ०, ताइं भंते ! किं सविसए आ० अविसए आ०?, गो० ! सविसए आ० नो अविसए आ०, ताई भंते ! किं आणुपुव्विं आ० अणाणुपुब्बिं आ०? गो० आणुपुव्विं आ० नो अणाणुपुव्विं आ०, ताई भंते ! किं तिदिसिं आ० चउदिसिं आ० पंचदिसिं आ० छदिसिं आ०?, गो० ! निव्वाघाएणं छदिसिं, वाघातं पडुच्च सिय तिदिसिंसिय चउदिसिंसिय पंचदिसिं, उस्सन्नकारणं पडुच्च वण्णतो कालाइं नीलाइं जाव सुकिल्लाई, गंधतो सुब्भिगंधाइं दुब्भिगंधाइं रसतो जाव तित्तमहुराइं, फासतो कक्खडमउयजावनिद्धलुक्खाई, तेसिं पोराणे वण्णगुणे जाव फासगुणे विप्परिणामइत्ता परिपीलइत्ता परिसाडइत्ता परिविद्धंसइत्ता अण्णे अपुव्वे वण्णगुणे गंधगुणे जाव फासगुणे उप्पाइत्ता आतसरीरओगाढा पोग्गले सव्वप्पणयाए आहारमाहारेति, ते णं भंते ! जीवा कतोहितो उववज्जति ? किं नेरइएहितो तिरिक्ख० मणुस्स० देवेहितो०?, गो० ! नो नेरइएहितो० तिरिक्खजोणिएहितो० मणुस्सेहिंतो उववजति नो देवेहितो०, तिरिक्खजोणियपज्जत्तापज्जत्ते हितो असंखेज्जवासाउयवज्जे हितो मणुस्से हितो अकम्मभूमिगअसंखेजवासाउयवज्जेहिंतो उववज्जति, वक्कंतीउववाओ भाणियव्वो, तेसिंणं भंते ! जीवाणं केवतियं कालं ठिती पं०?, गो० ! जह० अंतोमुंहुत्तं उक्को० अंतोमुहुतं, ते णं भंते ! जीवा मारणंतियसमुग्घातेणं किं समोया मरंति असमोहया मरंति?, गो० ! समोहयावि मरंति असमोहयावि मरंति, ते णं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जति ?- किं नेरइएसु उववज्जति तिरिक्खजोणिएसु उ० मणुस्सेसु उ० देवेसु उवव०?, गो० ! नो नेरइएसु उववज्जति तिरिक्खजोणिएसु उ० मणुस्सेसु उ० णो देवेसु उवव०, जइ तिरि० किं एगिदिएसु उववज्जति जाव पंचिदिएसु उ० ?, गो० ! एगिदिएसु उववज्जति जाव पंचेदियतिरिक्खजोणिएसु उववज्जति असंखेज्जवासाउयवज्जेसुपज्जत्तापज्जत्तएसु उव० मणुस्सेसु अकम्मभूमगअंतरदीवगअसंखेज्जवासाउयवज्जेसुपज्जत्तापज्जत्तएसु उव०, ते णं भंते ! जीवा कतिगतिका कतिआगतिका पं०?, गो०! दुगतिया दुआगतिया परित्ता असंखेज्जा पं० समणाउसो!, सेतं सुहमपुढविक्काइया।१३। से किं rores555555555 # श्री आगमगुणमंजूषा - ८४४ 55555555555555555555555OOK GC5555555555听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy