SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ (१३) रायपसेणियं [(२) उवंगसुत्तं] [१०] 5 5555555$$oxom IOSOFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFSA तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदति नमसंति त्ता जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति त्ता सूरियाभं देवं करयलपरिग्गहियं० सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेति त्ता एयमाणत्तियं पच्चप्पिणंति ।२४। तए णं से सूरियाभे देवे तं दिव्वं देविडिंढ दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ त्ता खणेणं जाते एगे एगभूए, तए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ त्ता वंदति णमंसति त्ता नियगपरिवाल सद्धिं संपरिबुडे तमेव दिव्वं जाणविमाणं दुरूहति त्ता जामेव दिसि पाउब्भूए तामेव दिसिं पडिगये।२५। भंतेति भयवं गोयमे समणं भगवं महावीरं वंदति नमंसति त्ता एवं व०-सूरियाभस्सणं भंते! देवस्स एसा दिव्वा देविड्ढी दिव्वा देवजुत्ती दिव्वे देवाणुभावे कहिं गते कहिं अणुपविढे ?, गोयमा ! सरीरं गते सरीरं अणुपविटे, से केणटेणं भंते ! एवं वुच्चइ-सरीरं गते सरीरं अणुपविट्ठे ?, गोयमा ! से जहानामए कूडागारसाला सिया दुहतो लित्ता दुहतो गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा, तीसे णं कूडागारसालाते अदूरसामंते एत्थ णं महेगे जणसमूहे चिट्ठति, तए णं से जणसमूहे एगं महं अब्भवद्दलगं व वासवद्दलगं वा महावायं वं एज्जमाणं पासति त्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठइ, से तेणटेणं गोयमा ! एवं वुच्चति-सरीरं अणुपवितु।२६। कहिणं भंते ! सूरियाभस्स देवस्स सूरियाभे णामं विमाणे पं० ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो उड्ढं चंदिमसूरियगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूइं जोयणसयाइं बहूइं जोयणसहस्साई बहूई जोयणसयसहस्साइं बहुईओ जोयणकोडीओ० बहुईओ जोयणसयसहस्सकोडीओ उड्ढं दूरं वीतीवइत्ता एत्थ णं सोहम्मे कप्पे नाम कप्पे पं० पाईणपडीणआयते उदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे असंखेज्जाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेज्जाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीसं विमाणावाससयसहस्साई भवंतीति मक्खायं, ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा, तेसिंणं विमाणाणं बहुमज्जदेसभाए पंच वडिंसया पं० तं०-असोगवडिंसते सत्तवन्नवडिंसते चंपकवडिंसते चूयगवडिंसते मज्झे सोहम्मवडिंसए, ते णं वडिंसगा सव्वरयणामया अच्छा जाव पडिरूवा, तस्स णं सोहम्मवडिंसगस्स महाविमाणस्स पुरच्छिमेणं तिरियमसंखेज्जाइं जोयणसयसहस्साई वीइवइत्ता एत्थणं सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पं० अद्धतेरस जोयणसयसहस्साई आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साइं अद्ध य अडयाले जोयणसते परिक्खेवेणं, सेणं एगेणं पागारेणं सव्वओ समंता संपरिक्खित्ते, से णं पागारे तिन्नि जोयणसयाई उड्ढंउच्चत्तेणं 'मूले एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाई विक्खंभेणं उप्पिं परवीसंजोयणाई विक्खंभेणं मूलं विच्छिन्ने मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे, सेणं पागारेणाणाविहुपंचवन्नेहिं कविसीसएहिं उवसोभिते तं०-किण्हहिनीलेहिं लोहितेहिं हालिद्देहिं सुकिल्लेहिं कविसीसएहिं, ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खभेणं देसूणं जोयणं उड्ढंउच्चत्तेणं सव्वमणि (रयणा) मया अच्छा जाव पडिरूवा. सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं २ भवतीति मक्खायं, ते णं दारा पंचजोयणसयाइं उड्ढंउच्चनणं अड्ढाइज्जाई जोयणसयाइं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागाइहामियउसभतुरगणरमगरविहगवालगकिन्नररूरूसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवयरवेइयापरिगयाभिरामा विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चिसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोयणलेसा सुहफासा ससिरीयरूवा वण्णओ दाराणं तेसिंहोइ, तं०-वइरामया णिम्मा रिट्ठामया पइट्ठाणा वेरूलियमया सूइखंभा जायरूवोवचियवरपंचवन्नमणिरयणकोट्टिमतला हंसगब्भमया एलुया गोमेज्जमया इंदकीला लोहियक्खमतीतो दारचेडीओ जोईरसमया उत्तरंगालोहियक्खमईओ सूइओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अग्गला अग्गलापासाया रययामयाओ आवत्तणपेढियाओ अंकुरत्तरपासगा निरंतरियघणकवाडा भित्तीसु चेव भित्तिगुलित्ता छप्पन्ना तिण्णि होति गोमाणसिया तत्तिया णाणामणिरयणवालरूवगलीलट्ठिअसालभंजियागा वयरामया कुड्डा रयया (प्र० णा) मया उस्सेहा सव्वतवणिज्जमया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्खबाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामईओ पट्टियाओ Keros9955 555555555# श्री आगमगुणमंजूषा-१४ 55555555555555555OOK 听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明明明明明明ON
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy