SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ exam $$$ # # WTOS800555555555 शिवमवाशनामुना विउव्वंति त्ता खिप्पामेव पयणुतणायन्ति ता जाव जोयणपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवन्नकुसुमस्स जाणुस्सेहपमाणमेत्तं ओहिवासं वासंति त्ता कालागुरूपवरकुंदुरूक्कतुरूक्कधूवमघमंतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूतं दिव्वं सुरवराभिगमणजोगं करंति कारयंति खिप्पामेव उवसामंति त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति त्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियातो अंबसालवणातो चेझ्याओ पडिनिक्खमंति त्ता ताए उक्किट्ठाए जाव वीइवयमाणे २ जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव सूरियाभे देवे तेणेव उवागच्छंति त्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेति त्ता तमाणत्तियं पच्चप्पिणंति ।१०।तएणं से सूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमढे सोच्या निसम्म हट्ठतुट्ठजावहियए पायत्ताणियाहिवइं देवं सद्दावेति त्ता एवं व०-खिप्पामेव भो देवाणुप्पिया ! सूरियाभे विमाणे सभाए सुहम्माए मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाणे २ महया २ सद्देणं उग्घोसेमाणे २ एवं व०-आणवेति णं भो सूरियाभे देवे गच्छति णं भो सूरियाभे देवे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं अभिवंदए तुब्भेऽविणं भो देवाणुप्पिया! सब्विड्ढीए जाव णातियरवेणं णियगपरिवाल सद्धिं संपरिवुडा सातिं सातिं जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स : अंतियं पाउन्भवह ।११। तए णं से पायत्ताणियाहिवती देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठतुट्ठजावहियए एवं देवा ! तहत्ति आणाए विणएणं वयणं पडिसुणेति पत्ता जेणेव सुरियाभे विमाणे सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसद्दा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छति त्ता तं मेघोघरसितगंभीरमहुरसइं जोयणपरिमंडलं सुसर घंटं तिक्खुत्तो उल्लालेति, तए णं तीसे मेघोघरसितगंभीरमहुरसद्दाते जोयणपरिमंडलाते सुसराते घंटाए तिक्खुत्तो उल्लालियाए समाणीए से सूरियाभे विमाणे पासायविमाणणिक्खुडाडियसद्दघंटापडिंसुयासयसहस्ससंकुले जाए यावि होत्था, तए णं तेसिं सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरइपसत्तनिच्चप्पमत्तविसयसुंहमुच्छियाणं सुसरघंटारवविउलबोलपडिबोहणे कए समाणे घोसणकोउहलदिन्नकन्नएगग्गचित्तउवउत्तमाण साणं से पायत्ताणीयाहिवई देवे तंसि घंटारवंसि णिसंतपसंतंसि महया २ सद्देणं उग्घोसेमाणे २ एवं वदासी हंत सुणंतु भवंतो सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य ! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणावणियं (प्र० आणवेइ णं) भो ! सूरियाभे देवे गच्छइ णं भो सूरियाभे देवे जंबुद्दीवं दीवं भारहं वासं आमलकप्पं नयरिं अंबसालवणं चेइयं समणं भगवं महावीरं अभिवंदए तं तुब्भेऽविणं देवाणुप्पिया ! सब्विड्ढीए० अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह ।१२। तए णं ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवइस्स देवस्स अंतिए एयमढे सोच्चा णिसम्म हद्वतुट्ठजावहियया अप्पेगइया वंदणवत्तियाए अप्पेगइया पूयणवत्तियाए अप्पेगइया सकारवत्तियाए एवं संमाणवत्तियाए कोउहल्लवत्तियाए अप्पे० असुयाई सुणिस्सामो सुयाइं अट्ठाई हेऊइं पसिणाइं कारणाई वागरणाइं पुच्छिस्सामो अप्पे० सूरियाभस्स देवस्स वयणमणुयत्तमाणा अप्पे० अन्नमन्नमणुयत्तमाणा अप्पे० जिणभत्तिरागेणं अप्पे० धम्मोत्ति अप्प० जीयमेयंतिकटु सव्विड्ढीए जाव अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवंति ।१३। तए णं से सूरियाभे देवे ते सूरियाभविमाणसिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणं चेव अंतियं पाउब्भवमाणे पासति त्ता हट्ठतुट्ठजावहियए आभिओगियं देवं सद्दावेति त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया । अणेगखंभसयसंनिविट्ठ लीलट्ठियसालभंजियागं ईहामियउसभतुरगनरमगरविहगवालगकिनररूसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवइरवेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालियं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणले सं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्ज प्रणिउणाचियमिसिमिसितमणिरयणघंटियाजालपरिक्खित्तं जोयणसयसहस्सविच्छिण्णं दिव्वं गमणसज्जं सिग्घगमणं णामं दिव्वं जाणविमाणं विउव्वाहित्ता खिप्पामेव २ एयमाणत्तियं पच्चप्पिणाहि।१४। तए णं से आभिओगिए देवे सूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ठजावहियए करयलपरिग्गहियं जाव पडिसुणेइ त्ता उत्तरपुरच्छिमं xexe55555555555 5 5 श्री आगमगुणमंजूषा-८०७55555555$$$$$509 GO乐乐听听听听听听听听听听听听听听听听听听听听垢听听听听听听听听听听听听劣听听听听听听听听听听 $$$$ F$$$$$$$$$$$$$$$$$$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy