SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ 1555555555555555550XON 5555 听听听听听听听听听听听听听听听听听听听听听听听听听听FGOM कामगाराजा % 3 5 555555555555FOXO! सिरि उसहदेवसामिस्स णमो । सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमो | श्रीराजप्रश्नीयोपांगम् । तेणं कालेणं तेणं समएणं आमलकप्पा नामं नयरी होत्था रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ।१। तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुच्छिमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोरणे जाव पडिरूवे ।। असोयवरपायवपुढवीसिलावट्टयवत्तव्वया उववातियगमेणं नेया।३। सेओ राया धारिणी देवी सामी समोसढे परिसा निग्गया जाव राया पज्जुवासइ ।४। तेणं कालेणं० सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे सभाए सुहम्माए सूरियाभंसि सिंहासणंसि चउहिं सामाणियसाहस्सीहिं चरहिं अग्गमहिसीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणियहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं सूरियाभविमाणवासीहिंवेमाणिएहिं देवेहिं देवीहिंय सद्धिं संपरिवुडे महयाऽऽहयनगरयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाइं भोगभोगाईम भुंजमाणे विहरति, इमं च णं केवलकप्पं जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति, तत्थ समणं भगवं महावीरं जंबूदीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे पासति त्ता हट्ठतुट्ठचित्तमाणंदिएणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकड़गतुडियकेउरमउडकुंडलहारविरायंतरइयवच्छे पालंबपलंपमाणघोलंतभूसणधरे ससंभमं तुरियं 5 चवलं सुरवरे जाव सीहासणाओ अब्भुढेइ त्ता पायपीड़ाओ पच्चोरूहति त्ता एगसाडियं उत्तरासंगं करेति त्ता सत्तट्ठ पयाई तित्थयरामिमुहं अणुगच्छति त्ता वामं जाणुं अचेति त्ता दाहिणं जाणं धरणतलंवि णिहटु तिक्खुत्तो मुद्धारं धरणितलंसि णिवेसेइ त्ता ईसिं पच्चुन्नमइत्ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु एवं व०-णमोऽत्थु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं अप्पडियवरनाणदंसणधराणं वियदृच्छउमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं सव्वन्नूणं सव्वदरसीणं सिवमयलमरूयमणंतमक्खयमव्वाबाहमपुणरावत्तिं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थु णं समणस्स भगवओमहावीरस्सजाव संपाविउकामस्स, वंदामिणं भगवन्तं तत्थ गर्य इह गते पासइ (प्र० उ) मे भगवंतत्थ गते इह गतंतिकटु वंदति णमंसतित्ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे ।५। तए णं तस्स सूरियाभस्स इमे एतारूवे अब्भत्थिते चितिते पत्थिते मणोगते संकप्पे समुप्पज्जित्था. एवं खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति तं महाफलं खलु तहारूवाणं अरहंताणं भगवंताणं णामगोस्सविसवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ?, एगस्सवि आयरियस्स धम्मियस्स सुवणयस्स सवणयाए ?, किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामि णं समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं चेतियं देवयं पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए णिस्सयसाए आणुगामियत्ताए भविस्सति (प्र० तं सेयं खलु मे समणं भगवं महावीरं वंदित्तए नमंसित्तए सक्कारित्तए सम्माणित्तए पज्जुवासित्तए) त्तिकटु एवं संपेहेइ त्ता आभिओगिये देवे सद्दावेइ त्ता एवं व०-६। एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तं गच्छह णं तुमे देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे वासे आमलकप्प णयरि अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं तरेह त्ता वंदह णमंसह त्ता साई (सौन्य :- भातुश्री सितना हंसरा परिवार शाम नवापास प्रेरया :- जीशकुमार (रायटा) ) G79折明明明明明折纸明明听听听听听听听听听听听听听听听听听听听听听听听乐乐乐与乐明乐乐乐乐乐乐乐乐。 5 9 5555 श्री आगमगुणमंजूषा-८०५॥5555555555555555555555555FOOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy