SearchBrowseAboutContactDonate
Page Preview
Page 897
Loading...
Download File
Download File
Page Text
________________ 555555555555555 (१२) उववाइअं[(१) उवंगसुत्तं [१२] $$$$步步步步步步步803 HTC乐乐乐乐乐所听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明 「明明明明明明明明明明明明明明86CM उवागच्छइत्ता अट्टणसालं अणुपविसइत्ता अणेगवायमजोग्गवग्गणवामद्दणमल्लजुद्धकरणेहिं संते परिस्सते सयपागसहस्सपागेहिं सुगंधतेल्लमाइएहिंदप्पणिज्जेहि मयणिज्जेहिं बिहणिज्जेहिं सव्विदियगायपल्हायणिज्जेहिं अब्भंगेहि अन्भंगिए समाणे तेल्लचम्मंसि पडिपुण्णपाणिपायसुकुमालकोमलतलेहिंषुरिसेहिं छेएहिं दक्खेहि पत्तटेहिं कुसलेहि मेहावीहिं निउणसिप्पोवगएहिं अन्भंगणपरिमद्दणुव्वलणकरणगुणणिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संवाहणाए संवाहिए समाणे अवगयखेअपरिस्समे अट्टणसालाउ पडिणिक्खमइ त्ता जेणेव मज्जणधरे तेणेव उवागच्छइ त्ता मज्जणघरं अणुपविसइ त्ता समुत्त(समन्त० पा०)जालाउलाभिरामे विचित्तमणियरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसिणाणामणिरयणभत्तिचित्तंसिण्हाणपीढ़सि सुहणिसण्णे सुद्धोदएहिं गंधोदएहिं पुप्फोदएहिं सुहोदएहिं पुणो कल्लाणगपवरमज्जणविहीए मज्जिए तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलसुकुमालगंधकासाइयलूहिअंगे सरससुर हिगोसीस चंदणाणुलित्तगते अहय सुमहग्घदूस रयण सुसंवुए सुइमालावण्ण गविलेवणे आविद्धमणिसुव्वण्णे कप्पियहारद्धहारतिसरयपालंबमाणकडिसुत्तसुकयसोभे पिणद्धगे विज्जे अंगुलिज्ज गललियगललिय कयाभरणे वरकडग तुडिय थंभिअभुए अहियरूवस स्सिरीए (मुद्दिआपिंगलं गुलिए कुंडल पा०) उज्जा विआणणे मउड दित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंब माणपड सुकय उत्तरिज्जे णाणामणिकण गरयणविमलमहरिहणिउणोविअमिसिसंतविर इयसुसिलिट्ठविसिट्ठलट्ठआविद्धवीरवलर,, किं बहुणा ?, कप्परुक्खए चेव अलंकियविभूसिए णरवई सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं (अब्भपडलपिंगलुज्जलेण अविरलसमसहियचंदमंडलसमप्पभेणं मंगलसयभत्तिच्छ यविचित्तियखिखिणिमणिहेमजाल विरइपरिगयपेरंतकणग घंटियापयलियकिणिकिं तसुइसुहसुमहुर सद्दालसोहिएणं सप्पयरवरमुत्तसमलंबंतभूसणेणं नरिंदवामप्पमाणरुंदपरिमंडलेणं सीयायववायवस्सिविसदोसनासणेणं तमरयमल बहलपडलधाडणप्प भाकरेणं उउसुहसि वच्छायसमणुबद्धणं वेरुलियदंडसज्जिएणं वइरामवत्थिनिउणाजोइय- अट्टसहस्सवरकंचणसलागनिम्मिएणं सुनिम्मलरययसुच्छएणं निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरं निग्गयग्गपडिहयपुणरविपच्चायडंतचंचलमिरिइकवयं विणिम्मुयंतेणं सपडिदंडेणं धरिज्जमाणेणं आयवत्तेणं विरायंते पा०) चउचामरवालवीजियंगे (चउहि य ताहि य) पवरगिरिकुहरविचणसुमुइयनिरुवहचमरपच्छिमसरीरसंजायसंगयाहिं अमलियसियकमलविमलुज्जयरययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं पवणाहयचवलललियतरंगहत्थनच्वंतवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपरिसरपरिचियावासविसयवेसाहिं कणगगिरिसिहरसंसिसयाहिं उवइयउप्पइयतुरियचवलजइणसिग्घवेयाहिं हंसवधूयाहिं चेव कलिए णाणामणिकणगरयणविमलमहरिहंतवणिज्जुलविचित्तदंडाहिं चिल्लियाहिं नरवइसिरिसमुदयपगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धराय कुलसेवियाहिं कालागुरुपवरकुंदुरुक्कतुरुक्कवरवण्णवासगंधुद्धयाभिरामाहिं सललियाहिं उभओपासंमि उक्खिप्पमाणाहिं चामराहिं सुहसीयलवायवीइयंगे पा०) मंगलजयसद्दकयालोए मज्जणघराओ पडिनिक्खमइ त्ता अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसोणावइसत्थवाहदूअसंधिवाल सद्धिं संपरिवुडे धवलमहामेहणिग्गएइव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पिअदंसणे णरवई जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ त्ता अंजणगिरिकूडसण्णिभं गयवई णखई दुरूढे, तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसिक्कं हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठमंगलया पुरओ अहाणुपुव्वीए संपठ्ठिआ, तं०- सोवत्थियसिरिवच्छणंदिआवत्तवद्धमाणकभद्दासणकलसमच्छदप्पणा, तयाऽणंतरं च णं पुण्णकलसभिगारं दिव्वा य छत्तपडागा सचामरा दसणरइअआलोअदरिसणिज्जा वाउद्भूयविजयवेजयंती उस्सिआ गगणतलमणुलिहंती पुरओ अहाणुपुव्वीए संपट्ठिआ, तयाऽणंतरं चणं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसिअविमलं आयवत्तपवरं सीहासणं वरमणिरयणपादपीढं सपाउआजोयसमाउत्तं बहु(दासीदास पा०)किंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपट्टियं, तयाऽणंतरं बहवे असिग्गाहा लट्ठिग्गाहा कुंतग्गाहा २ चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयगाहा फलग्गाहा पीढग्गाहा वीणग्गाहा कूडग्गाहा हडप्फग्गाहा पुरओ अहाणुपुवीए संपट्ठिआ, तयाऽणंतरं बहवे डंडिणो KORos5 555555555555श्री आगमगुणमंजूषा-७९२555555555555555555GEORR SO明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明劣劣劣劣货明明明明明明明C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy