SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ ORO% %%% %%% (११) श्री विवागसूर्य बीओ सुयक्खंघो १ अ. [२३] 155555555555555secs O乐乐听听听听听听F5 HOTOSSSSSS$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$$SSSSSSG र समणसतेहिं सद्धिं संपरिवुडा पुव्वाणुपुव्विं चरमाणा गा० दूइज्ज० जेणेव हत्थिणापुरे णगरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवा०त्ता अहापडिरूवं उग्गहं उ० संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, तेणं कालेणं० धम्मघोसाणं थेराणं अंतेवासी सुदत्ते नामं अणगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, तते णं से सुदत्ते अणगारे मासखमणपरणगंसि पढमपोरिसीए सज्झायं करेति जहा गोतमसामी ज(त)हेव सुहम्मे(दत्ते) धम्मघोसे थेरे आपुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गिहं अणुपविटे, तते णं से सुमुहे गाहावती सुदत्तं अणगारं एज्जमाणं पासति त्ता हट्ठतुढे आसणाओ अब्भुट्टेति पायपीढाओ पच्चोरुहति त्ता पाउयाओ ओमुयति एगसाडियं उत्त० सुदत्तं अणगारं सत्तट्ठपयाइं पच्चुग्गच्छति तिक्खुत्तो आयाहिणं पयाहिणं करेइ त्ता वंदति नमंसति त्ता जेणेव भत्तघरे तेणेव उवागच्छति त्ता सयहत्थेणं विउलेणं असणपाण० पडिलाभेस्सामीति. तुढे, तते णं तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिते समाणे संसारे परित्तीकते मणुस्साउए निबद्धे गिहंसि य से इमाइं पंच दिव्वाइं पाउन्भूताई तं० - वसुहारा वुट्ठा दसद्धवण्णे कुसुमे निवतिते चेलुक्खेवे कते आहताओ देवदुंदुभीओ अंतराविय णं आगासंसि अहो दाणमहोदाणं घुढे य०, हत्थिणाउरे सिंघाडगजावपहेसु बहुजणो अण्णमण्णस्स एवं आइक्खइ० धण्णे णं देवा ! सुमुहे गाहावती जाव तं धण्णे णं देवाणु० सुमुहे गाहावई, तते णं से सुमुहे गाहावती बहूई वाससताई आउयं पालेति त्ता कालमासे कालं किच्चा इहेव हत्थिसीसए णगरे अदीणसत्तुस्स रणो धारिणीए देवीए कुच्छिसि पुत्तत्ताए उववण्णे, तते णं सा धारिणी देवी सयणिज्जसि सुत्तजागरा २ ओहीरमाणी २ तहेव सीहं पासति सेसं तं चेव जाव उप्पिं पासादे विहरति, तं एवं खलु गोतमा ! सुबाहुणा इमा एयारूवा मणुस्सरिद्धी लद्धा०, पभु # णं भंते ! सुबाहुकुमारे देवाणु० अंतिए मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए ?, हंता पभू, तते णं से भगवंगोयमे समणं भगवं० वंदति नमंसति त्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, तते णं से समणे भगवं० अण्णया कयाई हत्थिसीसाओ णगराओ पुप्फगउज्जाणाओ कतवणमालजक्खयतणाओ पडि० त्ता बहिया जणवयवि हारं विहरति, तते णं से सुबाहू कुमारे समणोवासए जाते अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति, तते णं से सुबाहुकुमारे अण्णया कयाई चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवा० त्ता पोसहसालं पमज्जति त्ता उच्चारपासवणभूमि पडिलेहति त्ता दब्भसंथारगं संथारेइ दब्भसं० दुरूहति अट्ठमभत्तं पगेण्हति पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स इमे एतारूवे अज्झत्थिते० धण्णा णं ते गामागरजावसण्णिवेसा जत्थ णं समणे भगवं महावीरे विहरति, धण्णा णं ते राईसर० जेणं समणस्स० अंतिए मुंडा जाव पव्वयंति, धण्णा णं ते राईसर० जे णं समणस्स० अंतिए पंचाणुव्वतियं जाव गिहिधम्मए पडिवज्जति, धण्णा णं ते राईसर० जे णं समणस्स० अंतिए धम्मं सुणेति तं जइणं समणे भगवं महावीरे पुव्वाणुपुब्विं जाव दूइज्जमाणे इहमागच्छेज्जा जाव विहरिज्जा तते णं अहं समणस्स० अंतिए मुंडे भवित्ता जाव पव्वएज्जा, तते णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुब्विं० दूइज्जमाणे जेणेव हत्थिसीसे णगरे जेणेव पुप्फगउज्जाणे जेणेव कयवणमालप्पियस्स जक्खस्स जक्खायतणे तेणेव उवा० अहापडि० उग्ग० संजमेण जाव विहरति परिसा राया निग्गता, तते णं तस्स सुबाहुस्स कुमारस्स तं महया० जहा पढमं तहा निग्गओ धम्मो कहिओ परिसा राया पडिगता, तते णं से सुबाहू कुमारे समणस्स भगवओ० अंतिए धम्म सोच्चा निसम्म हट्ठ० जहा मेहो तहा अम्मापियरो आपुच्छति णिक्खमणाभिसेओ तहेव जाव अणगारे जाते ईरियासमिते जाव बंभयारी, तते णं से सुबाहू अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइं याइं एक्कारस अंगाई अहिज्जति त्ता बहूहिं चउत्थ० तवोविहाणेहि अप्पाणं भावेत्ता बहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सढि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिं पत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववण्णे, से णं ततो देवलोयाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता माणुसं विग्गहं लमिहिति त्ता केवल बोहिं बुज्झिहिति त्ता तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वइस्सति, सेणं तत्थ बहूई वासाइं सामण्णं पाउणिहिति त्ता आलोइयपडिक्वंते समाहि० कालगते सणंकुमारे कप्पे देवत्ताए उववण्णे, सेणं ताओ देवलोयाओ० ततो माणुस्सं पव्वज्जा बंभलोए माणुस्सं महासुक्के माणुस्सं आणए० ततो माणुस्सं आरणे माणुस्सं सव्वट्ठसिद्धे, wordE4 4 4444444444444444 श्री आगman. meher their ricuchurururururuchar merence t oo an Education inter Priynte sPersonal useny.... N.jainelibrary.00)
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy