SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ GO乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明纸明明明明明明K6C OxxsISE53333333 K83%83% ERSONSxey तस्सणं सयाणीयस्स पुत्ते मियावतीए अत्तए उदायणे णामं कुमारे होत्था अहीण० जुवराया, तस्स णं उदायणस्स कुमारस्स पउमावती णामं देवी होत्था, तस्सणं सयाणीयस्स सोमदत्ते नाम पुरोहिए होत्था रिउव्वेद०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता णामं भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए बहस्सइदत्ते नाम दारए होत्था अहीण०, तेणं कालेणं० समणे भगवं महावीरे समोसरणं, तेणं कालेणं० भगवं गोतमे तहेव जाव रायमग्गं ओगाढे तहेव पासति हत्थी आसे पुरिसे मज्झे पुरिसं चिंता तहेव पुच्छति पुव्वभवं भगवं वागरेति-एवं खलु गोतमा ! तेणं कालेणं० इहेव जंबुद्दीवे दीवे भारहे वासे सव्वओभद्दे णामं णगरे होत्था रिद्ध०, तत्थ णं सव्वतोभद्दे णगरे जितसत्तू णामं राया होत्था, तस्स णं जितसत्तुस्स रण्णो महेसरदत्ते नामं पुरोहिए होत्था रिउव्वेद० जाव अथव्वणकुसले यावि होत्था, तते णं से महेसरदत्ते पुराहिते जितसत्तुस्स रण्णो रज्जबलविवद्धणट्ठयाए कल्लाकल्लिं एगमेगं माहणदारगं एगमेगं खत्तियदारगं एगमेगं वइस्सदारगं एगमेगं सुद्ददारगं गेण्हावेति त्ता तेसिं जीवंतगाणं चेव हिययउंडए गेण्हावेति त्ता जितसत्तुस्स रण्णो संतिहोमं करेति, तते णं से महेसरदत्ते पुरोहिते अट्ठमिचउद्दसीसु दुवे माहणखत्तियवेस्ससुद्ददारगे चउण्हं मासाणं चत्तारि २ छण्हं मासाणं अट्ठ २ संवच्छरस्स सोलस २ जाहे जाहेविय णं जितसत्तू राया परबलेणं अभिजुज्झति ताहे ताहेवि य णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं अट्ठसयं खत्तियदारगाणं अट्ठसयं वइस्सदारगाणं अट्ठसयं सुद्ददारगाणं पुरिसेहिं गिण्हावेति त्ता तेसिं जीवंतगाणं चेव हियउंडए गेण्हावेति त्ता जितसत्तुस्स रणो संतिहोमं करेति, तते णं से परबलं खिप्पामेव विद्धंसेति वा पडिसेहिज्जति वा ।२३। तते णं से महेसरदत्ते पुरोहिते एयकम्मे० सुबहुं पावं जाव समज्जिणित्ता तीसं वाससयाइं परमाउं पालयित्ता कालमासे कालं किच्चा पंचमाए पुढवीए उक्कोसेणं सत्तरससागरोवमट्ठितिए नरगे उववण्णे, से णं ततो अणंतरं उव्वट्टित्ता इहेव कोसंबीए णयरीए सोमदत्तस्स पुरोहितस्स वसुदत्ताए भारियाए पुत्तत्ताए उववण्णे, तते णं तस्सदारगस्स अम्मापितरो निव्वत्तबारसाहस्स इमं एयारूवं नामधिज्ज करेति जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्हं दारए बहस्सतिदत्ते नामेणं, तते णं से बहस्सतिदत्ते दारए पंचधातीपरिग्गहीते जाव परिवड्ढति, तते णं से बहस्सतिदत्ते उम्मुक्कबालभावे जोव्वण० विण्णाय० होत्था, से णं उदायणस्स कुमारस्स पियबालवयंसे यावि होत्था सहजायए सहवडिढयए सहपंसुकीलियए, तते णं से सयाणीए राया अण्णया कयाई कालधम्मुणा संजुत्ते, तते णं से उदायणे कुमारे बहूहिँ राईसरजावसत्ववाहप्पभितीहिं सद्धिं संपरिवुडे रोयमाणे कंदमाणे विलवमाणे सयाणीयस्स रण्णो महया इढिसक्कारसमुदएणं णीहरणं करेति त्ता बहूई लोइ-याइं मयकिच्चाई करेति, तते णं ते बहवे राईसरजावसत्थवाहा उदायणं कुमारं महया रायाभिसेणेणं अभिसिंचंति, तते णं से उदायणे कुमारे राया जाते महया०, तते णं से बहस्सतिदत्ते दारए उदायणस्स रण्णो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सव्वभूमियासु अंतेउरे य दिण्णवियारे जाते यावि होत्था, तते णं से बहस्सतिदत्ते पुरोहिते उदायणस्स रण्णो अंतउरे वेलासु य अवेलासु य काले य अकाले य राओ य वियाले य पविसमाणे अण्णया कयाई पउमावतीए देवीए सद्धिं संपलग्गे यावि होत्था, पउमावतीए देवीए सद्धिं उरालाइं० मुंजमाणे विहरति, इमं च णं उदायणे राया ण्हाए जाव विभूसिते जेणेव पउमावती देवी तेणेव उवा० त्ता बहस्सतिदत्तं पुरोहितं पउमावतीए देवीए सद्धिं उरालाइं० भुंजमाणं पासति त्ता आसुरूत्ते तिवलियं भिउडि साहटु बहस्सतिदत्तं पुरोहितं पुरिसेहिं गिण्हावेति त्ता जाव एतेणं विहाणेणं वज्झं आणवेति, एवं खलु गोतमा ! बहस्सतिदत्ते पुराहिते पुरा पोराणाणं जाव विहरति, बहस्सतिदत्ते णं भंते ! दारए पुरोहिते इओ कालगते समाणे कहिं गच्छिहितिं कहिं उववज्जिहिति?, गोतमा ! बहस्सतिदत्ते णं दारए पुरोहिते चउसद्धिं वासाइं परमाउं पालयित्ता अज्नेव तिभागावसेसे दिवसे सूलभिण्णे कते समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए० संसारो तहेव पुढवी, ततो हत्थिणाउरे णगरे मियत्ताए पच्चायाइस्सति, से णं तत्थ वाउरिएहिं वहिते समाणे तत्थेव हत्थिणाउरे णगरे सेट्टिकुलंसि पुत्तत्ताए० बोही० सोहम्मे० महाविदेहे० सिज्झिहिति० । णिक्खेवो *** २४॥ इति बृहस्पतिदत्ताध्ययनं ५॥★★★ जति णं भंते !० छट्ठस्स उक्खेवो । एवं खलु जम्बू ! तेणं कालेणं० महुरा गरी भंडरी उज्जाणे सुदरिसणे जक्खे सिरिदामे ॐ राया बंधुसिरी भारिया पुत्ते णंदिवद्धणे णाम कुमारे अहीण० जाव जुवराया, तस्स सिरिदामस्स सुबंधू नामं अमच्चे होत्था सामदंड०, तस्स णं सुबंधुस्स अमच्चस्स : MOVO$$$555555555555 श्री आगमगुणमजूषा - ७६९/555 5 55555555 STOR 虽听听听听听听听听听听听听听听听玩乐听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐ON
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy