________________
395555555555
(१०) पहावागणं बाआ सुयक्रवंधा, अ.२ संवरदाराई [१८]
15555555555555sexon
OSCF明明5555乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明明乐乐乐乐乐乐听听听听听听听听听听乐
संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावजसंपउत्तं भेयविकहकारकं अणत्थवायकलहकारकं अणत्थं वजं अव(प्र० आ)वायविवायसंपउत्तं वेलंब
ओजधेज्जबहुलं निल्लज्ज लोयगरहणिज्जं दुद्दिढे दुस्सुयं अमुणियं अप्पणो थवणा परेसु निंदा न तंसि मेहावी ण तंसि धन्नो न तंसि पियधम्मो न तं कूलीणो न तंसि दाणवती न सि सूरा नतंसि पडिरूवा न तंसि लट्ठोन पंडिओ न बहुस्सुओ नविय तं तवस्सी ण यावि परलोगणिच्छियमती सि सव्वकालं जातिकुल्लरूववाहिरोगेण वावि जं होइ वज्जणिज्जं दुहिलं(पा०दूहओ) उवयारमतिकंतं एवंविहं सच्चपि न वत्तव्वं, अह केरिसकं पुणाई सच्वं तु भासियव्वं ?, जं तं दव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खायनिवाउवसग्गतद्धियसमाससंधिपदहेउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहतमणुन्नायं समिक्खियं संजएण कालंमि य वत्तव्वं ।२४ । इमं च अलियपिसुणफरुसकडुयचवलयवयणप- रिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाणं विओसमणं, तस्स इमापंच भावणाओ बितियस्स वयस्स अलियवयणस्स वेरमणपरिरक्खणट्ठयाए पढमं सोऊणं संवरटुं परमर्से सुटु जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावजं सच्चं च हियं च मियं च गाहगं च सुद्धं संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्यं, एवं अणुवीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपुन्नो, बितियं कोहो ण सेवियव्वो, कुद्धो चंडिक्किओमणूसो अलियं भणेज्ज पिसुणं भणेज्ज फरुसं भणेज्ज अलियं पिसुणं फरुसंभणेज्जाकलह करेज्जा वेरं करेज विकह करेज्जा कलहं वेरं विकह करेज्जा सच्चं हणेज्ज सीलं हणेज विणयं हणेज्ज सच्चं सीलं विणयं हणेज वेसोहवेज वत्थु भवेन गम्मो भवेज वेसोवत्थुगम्मोभवेज एयं अन्नं च एवमादियं भणेज्न कोहग्गिसंपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीइ भाविओ भवति अंतरप्पा संजयकरचरणनयणवलयणो सूरो सच्चज्जवसंपन्नो, ततियं लोभो न सेवियव्वो, लुद्धो लोलो भणेज्ज अलियं खेत्तस्स व वत्थुस्स व कतेण, लुद्धो लोलो भणेज्ज अलियं कित्तीए लोभस्स व कएण, लुद्धो लोलो भणेज्ज अलियं रिद्धीय व सोक्खस्स व कएण, लुहोलोलो भणेज्ज अलियं भत्तस्स व पाणस्स व कएण, लुद्धो लोलो भणेज्ज अलियं पीठस्स व फलगस्स व कएण, लुतो लोलो भणेज्ज अलियं सेज्माए व संधारकस्स व कएण, लुद्दो लोलो भणेज्ज अलियं वत्थस्स व पत्तस्स व कएण लुद्धो लोलो भणेज्ज अलियं कंबलस्स व पायपुंछणस्स व कएण, लुतो लोलो भणेज्ज अलियं सीसस्स व सिस्सिणीए व कएण, लुद्धोलोलो भणेज्ज अलियं अन्नेसु य एवमादिएसुबहुसु कारणसतेसु, लुद्धो लोलो भणेज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, चउत्थं न भाइयव्वं, भीतं खु भया अइंति लहुयं भीतो अबितिज्जओ मणूसो भीतो भूतेहिं घिप्पइ भीती अन्नंपिहु भेसेज्जा भीती तवसंजमंपिहु मुएज्जा भीतो य भरं न नित्थरेजा सप्पुरिसनिसेवियं च मग्मं भीतो न समत्थो अणुचरिउं तम्हा न भातियव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा अन्नस्स वा एगस्स वा (एवमादियस्स वा पा०)एवं धेज्जेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, पंचमकं हासं न सेवियव्वं, अलियाई असंतकाई जंपति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज हासं अन्नोन्नगमणं च होज्ज मम्मं अन्नोन्नगमणं च होज्न कम्मं कंदप्पाभियोगगमणं च होज्ज हासं आसुरियं किव्विसत्तणं च जणेज्ज हासं तम्हा हासं न सेवियव्वं, एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो णेयव्बो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नाओ, एवं बितियं संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं
आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं, सिद्धवरसासणमिणं आघवितं सुदेसियं पसत्थं ★★★ बितियं संवरदारं २ समत्तंत्तिबेमि ।२५॥ दारं २(७) । जंबू ! दत्तमणुण्णायसंवरो नाम होति ततियं सुव्वता! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं ter05555555555555555555555 श्री आगमगुणमजूषा - ७५० 55555555555555555555555555 From
過听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听网