________________
495फफफफफफफफ
(१०) पण्हावागरण पढमी सुयवधी ४ आसवदारं (अधम्मदार) [१२]
सपयरगमुत्तदामलम्बन्तभूसणेहिं नरिंदवामप्पमाणरूं दपरिमंडलेहिं सीयायववायवरिसविसदी सणासंहिं तमरयमलबहुलपडलधाड पपहारे हिं मुद्धसुहसियच्छायसमणुबद्धे हिं वयरामयवत्थिणिउणजो इयअड सहस्सवरकं चणसलागनिम्मिएहिं सुविमलरययसुट् ठुच्छ इएहिं णिउणोवियमिसिमिसितमणिरयणसूरमंडलवितिमिरकरनिग्गयपडिहयपुणरविपच्चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं पा० ) सूरमिरीयकवयं विणिम्यं हिं सपतिदंडे हिं आयवत्ते हिं धरिज्जतेहिं विरायंता ताहि य पवरगिरिकु हरविहरणसमुट्ठियाहिं निरूवहयचमरपच्छि मसरीरसंजाताहिं अमइलसियक मलविमुकुलुज्जलितरयतगिरिसिहरविमलससिकिरण सरिसक लहो यनिम्मलाहिं पवणाहयचवल चलियसललियपण
फफफफफफफफफफफफफ
च्चियवीइपसरियखीरोदगपवरसागरूप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं ओवाउप्पातचवलजयिणसिग्घवेगाहिं हंसवधूयाहिं चेव कलिया नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरूपवरकुं दुरूक्क तुरूक्क धूववरवासविसदगंधुद्ध्याभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसल (कणग पा०) पाणी संखचक्कगयसत्तिणंदगधरा पवरूज्जलसुकंतविमलकोथूभतिरीडधारी कुंडलउज्जोवियाणणा पुंडरीयणयणा गावलिकं ठरतियवच्छासिरिवच्छसुलंछणा वरजसा सव्वोउयसुरभिकुसुमसुरइयपलंबसोहंत वियसंतचित्तवणमालरतियवच्छा (प्र० लक्खणवंजणगुणोववेया) अट्ठसयविभत्तलक्खणपसत्थसुंदरविराइयंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीतकोंसिज्जवाससा पवरदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहा सीहविक्कमगई अत्थमियपवररायसीहा सोमा बारवइपुन्नचंदा पुव्वकयतवप्पभावा निविट्ठसंचियसुहा • अणेगवाससयमातुवंतो भज्जाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अणुभवेत्ता (न्ता) तेवि उवणमंति मरणधम्मं अवितत्ता कामाणं । मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला नाणामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रज्जसिरिं विपुलमणुभवित्ता (न्ता) विक्कोसंता बलेण मत्ता तेवि उवणमंति मरणधम्मं अवितत्ता कामाणं, भुज्जो उत्तरकुरूदेवकुरूवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भोगसस्सिरीया पसत्थसोमपडिपुण्णरूवदरसणिज्जा सुजातसव्वंगसुंदरंगा रत्तुप्पलपत्तकंतकरचरणकोमलतला सुपइट्ठियकुम्मचारूचलणा अणुपुव्वसुसंह (जायपवरं पा० ) गुलीया उन्नयतणुतं बनिद्धनखा संठितसुसिलिङ गूढगोंफा एणीकु रूविंदावत्तवट्टाणुपुव्विजंघा समुग्गनिमग्गगूढजाणूवरवारणमत्ततुल्लविक्क भविलासितगती वरतुरगसुजायगुज्झदेसा आइन्नहयव्व निरूवलेवा पमुइयवरतुरगसीहअतिरेगवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुररविकिरणबोहियविकोसायंतपम्हगंभीरविगडनाभी साहतसोणंदमुसलदप्पणनिगरियवरकणगच्छरूसरिसवरवइरवलियमज्झा उज्जुगसमसहियजच्चतणुकसिणणिद्ध आदेज्जलडहसूमालमउयरोमराई झझविहगसुजातपीणकुच्छी झसोदरा पम्हविगड़नाभा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीणरइयपासा अकरंडुयकणगरूयगनिम्मलसुजायनिरूवहयदेहधारी कणगसिलातलपसत्थसमतलउवइयविच्छिन्नपिहुलवच्छा जुयसंनिभपिणरइयपीवरपउट्ठसंठियसुसिलि- ट्ठविसिठ्ठलट्ठसुनिचितघणथिरसुबद्धसंधी पुरवरवरफलिहवट्टियभुया भुयईसरविपुलभोगआयाण फलिउच्छूढदीहबाहू रत्ततलोवतियमउयमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरसुजायकोमलवरंगुली तंबतलिणसुइरूइलनिद्रणक्खा निद्धपाणिलेहा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्क पाणिलेहा दिसासोवत्थियपाणिलेहा रविससिसंखवरचक्क दिसासो वत्थियविभत्तसुविरइयपाणिलेहा वरमहिसवराहसीहसद्दूलसिंहनागरवरपडिपुन्नविउल खंधा चउरंगुलसुप्पमाणकंबुवरसरिसग्गीवा अवट्ठियसुविभत्तचित्तमंसू उवचियमंसलपसत्थसद्दूलविपुलहणुया ओयवियसिलप्पवालबिंबफलसंनिभाधराट्ठा पंडुरससिसकलविमलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी अखंडदंता अप्फुडियदंता अविरलदंता सुद्विदंता सुजायदंता एगदंतसेढिव्व अणेगदंता हुयवहनिद्धंतधोवतत्ततवणिज्जरत्ततलतालुजीहा गरूलायतउज्जुतुंगनासा अवदालियपोंडरीयनयणा
• श्री आगमगुणमंजूषा - ७४४