________________
19
(१०) पण्डावागरणं पढमो सुयक्खंधो ३, ४ आसवदारं (अधम्मदारं) [१०]
फ्र
भवसयसहस्सजलसंचयं अनंतं उब्वेयणयं अणोरपारं महब्भयं भयंकरं परभयं अपरिमियमहिच्छ कलु समतिवाउवे गउद्धम्ममाणआसापिवासपायालकामरतिरागदोसबंधणबहुविहसंकप्पविपुलदगरयरयंधकारं मोहमहावत्तभोगभममाणगुप्प-माणुच्छलंतबहुगब्भवासपच्चोणियत्तपाणि
(वाहिय पा०) गपूरघोरविद्धं सणत्थबहुलं
वंसणसमावन्नरून्नचंडमारूयसमाहयामणुन्नवीचीवाकुलितभग्गफुट्टंतनिटुकल्लोलसंकुलजलं पमातबहुचंडदुडसावयसमाहयउद्धायमाण
अनिहुतिंदियमहामगरतुरियचरियखो खुब्भमाणसं तावनिचय
अण्णाणभमंतमच्छ परिहत्थं
चलंतचवलचंचलअत्ताणऽसरणपुव्वकयकम्मसंचयोदिन्नवज्जवेइज्जमाणदुहसयविपाकघुन्नंतजलसमूहं इड्डिरससायगारवोहारगहियकम्मपडिबद्धसत्तक
अणातिसंताणकम्मबंधणकिले सचिक्खिल्ल सुदुत्तरं
अदत्तादाण मेहुणपरिग्गहारंभकरणकारावणाणु - (१३१)
डिज्नमाणनिरयतलहुत्तसन्नविसन्नबहुला अमरनरतिरियनिरयगतिगमणक डिलपरियत्तविपुलवेलं मोदणअट्ठविहअणिट्ठकम्पपिडितगुरुभारक्कंतदुग्गजलोघदूरपणोलिज्जमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुड्डनिबुड्डयं करेंता चउरंतमहंतमणवयग्गं रुद्दं संसारसागरं अट्ठियं अणालंबणमपतिट्ठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अणालोकमंधकारं अनंतकालं निच्चं उत्तत्यसुण्णभयसण्णसंपउत्ता वसंति उव्विगावासवसहिं जहिं २ आउयं निबंधंति पावकम्मकारी बंधवजणसयणमित्तपरिवज्जिया अणिट्ठा भवंति अणादेज्जदुव्विणीया कुठाणासणकुसेज्जकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरूवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपब्भट्ठा दारिद्दोवद्दवाभिभूया निच्चं परकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कारभोयणविसेससमुदयविहिं निंदंता अप्पकं कयंतं च परिवयंता इह य पुरेकडाई कम्माइं पावगाई विमणसो सोएण डज्झमाणा परिभूया होति सत्तपरिवज्जिया य सोभासिप्पकलासमयसत्यपरिवज्जिया जहाजायपसुभूया अवियत्ता णिच्चनीयकम्मोवजीविणो लोयकुच्छणिज्जा मोघमणोरहा निरासबहुला आसापास पडिबद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होति अफलवंतका य सुद्वुविय उज्जमंता तद्दिवसुज्जुत्तकम्मकयदुक्खसंठवियसित्थपिंडसंचयपक्खीणदव्वसारा निच्चं अधुवधणधण्णकोसपरिभोगविवज्जिया रहियकामभोगपरिभोगसव्वसोक्खा परसिरिभोगोवभोगोनिस्साणमग्गणपरायणा वरागा अकामिकाए विणेति दुक्खं सुहं व नितिं वलभंति अच्छंतविपुलदुक्खसयसंपलित्ता परस्स दव्वेहिं जे अविरया, एसो सो अदिण्णादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभओ बहुरयप्पगाढोदारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चति, न य अवेयइत्ता अत्थि उ मोक्खोत्ति एवमाहंसु, णायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अदिण्णादाणस्स फलविवागं एयं तं ततियंपि अदिन्नादाणं हरदहमरणभयकलुसतासणपरसंतिकभेज्जलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं, ★★★ततियं अहम्मदारं समत्तंतिबेमि । १२ ॥ द्वारं ३ || जंबू ! अबंभं च चउत्थं सदेवमणुयासुरस्स ★★★ लोयस्स पत्थणिज्जं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उड्ढनरयतिरियतिलोक्कपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविघातदुव्विंघायं दंसणचरित्तमोहस्स हेउभूयं चिरपरिचितमणुगयं दुरतं, चउत्थं अधम्मदारं । १३। तस्स य णामाणि गोन्नणि इमाणि होति तीसं, तं०- अबंभं मेहुणं चरंतं संसग्गि सेवणाधिक्कारो संकप्पो बाहणा पदाणं दप्पो मोहो मणसंखेवो १० अणिग्गहो वुग्गहो विघाओ विभंगो विब्भमो अधम्मो असीलया गामधम्मतित्ती रति राग २० कामभोगमारो वेरं रहस्सं गुज्झं बहुमाणो बंभचेरविग्घो वा विहा कामगुणो ३० त्तिविय, तस्स एयाणि एवमादीणि नामधेज्जाणि होति तीसं । १४ । तं च पुण निसेबंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविज्जुजलणदीवउदहिदिसिपवणथणिया अणवं निपणवं नियइसिवादियभूय- वादियकं दियमहाकं दियकु हंडपयंगदेवा
अरइरइभयविसायसोगमिच्छत्तसे लसंकडं
हिंसाऽलिय
A A A SE 45 5 5 5 5 5 5 5 5 5 5 5