________________
MOO5555555555541) अनुसरोववाड्य दसाओ पढ़मो वम्गो १० अज्झयणं बीओ वग्गो १३ अज्झयणं पिट्टको (१) [१]555555555555555RIOR
4149
CIC明明乐听听听听听听听听听听听听听听听乐乐乐 乐乐乐乐明乐乐玩玩乐乐乐乐乐
सिरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदय पास णाहाणं णमो । नमोऽत्युणं समणस्स भगवओ - महइ - महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्मार सव्वगणहराणं णमो। सिरि सुगुरु - देवाणं णमोजमश्रीअनुत्तरोपपातिकदशाङ्गमतेणं कालेण० रायगिहे णगरे अज्जसुहम्मस्स समोसरणं परिसा णिग्गया जाव जंबू पज्जुवासति० एवं व० जति णं भंते ! समणेणं संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमद्वे पं० नवमस्स णं भंते ! अंगस्स अणुत्तरोववाइयदसाणं जाव संपत्तेणं के अढे पं०१, तए णं से सुधम्मे अणगारे जंबूं अणगारं एवं व०- एवं खलु जंबू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाइयदसाणं तिण्णि वग्गा पं०, जति णं भंते ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अणुत्तरोववाझ्यदसाणं ततो वग्गा पं० पढमस्स णं भंते ! वग्गस्स ई अणुत्तरोववाइयदसाणं (प्र० समणेणं जाव संपत्तेणं) कइ अज्झयणा पं०?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइदसाणं पढमस्स वग्गस्स दस अज्झयणा पं० २० जालि मयालि उवयालि पुरिससेणे य वारिसेणे य दीहदंते य लट्ठदंते य वेहल्लें वेहासे अभयेति य कुमारे। जइ णं भंते ! समणेणं जाव संपत्तेणं है अणु० पढमस्स वग्गस्स दस अज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स अणुत्तरोव० समणेणं जाव संपत्तेणं के अढे पं० ?, एवं खलु जंबू ! तेणं कालेणं० रायगिहे णगरे रिद्धस्थिमियसमिद्धे गुणसिलए चेतिते सेणिए राया धारिणी देवी सीहो सुमिणे जालीकुमारो जहा मेहो अट्ठट्ठओ दाओ जाव उप्पिं पासा० विहरति, सामी समोसढे सेणिओ णिग्गओ जहा मेहो तहा जालीवि णिग्गतो तहेव णिक्खंतो जहा मेहो, एक्कारस अंगाइ अहिज्जति गुणरयण तवोकम्मं, एवं जा चेव खंदगवत्तव्वया सा चेव चितणा आपुच्छणा थेरेहि सद्धिं विपुलं तहेव दुरूहति, नवरं सोलस वासाइं सामन्नपरियागं पाउणित्ता कालमासे कालं किच्चा उड्ढे चंदिमसोहम्मीसाणजावआरणच्चुए कप्पे नव य गेवेज्जे विमाणपत्थडे उड्ढं दूरं वीतीवतित्ता विजयविमाणे देवत्ताए उववण्णे, तते णं ते थेरा भग० जालिं अणगारं कालगयं जाणेत्ता परिनिव्वाणवत्तियं काउस्सग्गं करेति त्ता पत्तचीवराइं गेण्हंति तहेव ओयरंति जाव इमे से आयारभंडए, भंते ! त्ति भगवं गोयमे जाव एवं व०- एवं खलु देवाणुप्पियाणं अंतेवासी जालिनामं अणगारे पगतिभट्टए० सेणं जाली अणगारे काल० कहिंगते कहिं उववन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी तहेव जधा खंदयस्स जाव काल० उड्ढं चंदिम जाव विमाणे देवत्ताण उववण्णे, जालिस्सणं भंते ! देवस्स केवतियं कालं ठिती पं०?, गोयमा ! बत्तीसं सागरोवमाइं ठिती पं०, से णं भंते ! ताओ देवलोयाओ आउक्खएणं० कहिंगच्छिहिति० ? गोयमा ! महाविदेहे वासे सिज्झिहिति०, ता एवं जंबू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमवग्गस्स पढमज्झयणस्स अयमढे पं०, अ०१। एवं सेसाणवि अट्ठण्हं भाणियव्वं, नवरं सत्तधारिणिसुआ वेहल्लवेहासा चेल्लणाए, आइल्लाणं पंचण्हं सोलस वासातिं सामन्नपरियातो तिण्हं बारस वासातिं दोण्हं पंच वासातिं. आइल्लाणं पंचण्हं आणुपुव्वीए उववायो विजये वेजयंते जयंते अपराजिते सव्वट्ठसिद्धे, दीहदंते सव्वट्ठसिद्धे, उक्कमेणं सेसा, अभओ विजए, सेसं जहा पढमे, अभयस्स णाणत्तं रायगिहे नगरे सेणिए राया नंदा देवी माया सेसं तहेव, एवं खलु जंबू ! समणेणं जाव संपत्तेणं [अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमद्वे पं०१॥ वग्गो०१॥] जति णं भंते ! समणेणं जाव संपत्तेणं अणुत्तरोववाइदसाणं पढमस्स वग्गस्स अयमढे पं० दोच्चस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अद्वे पं०? एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स
अणुत्तरोववाइयदसाणं तेरस अज्झयणा पं० त०-दीहसेणे महासेणे लट्ठदंते य गूढदंते य सुद्धदंते हल्ले दुमे दुमसेणे महादुमसेणे य आहिते सीहे य सीहसेणे य 4 महासीहसेणे य पुन्नसेणे य बोद्धव्वे तेरसमे होति अज्झयणे । जति णं भंते ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स तेरस अज्झयणा पं०
步步
PORO5555555555555
KOS555555555555
સૌજન્ય :- પ. પૂ. યુવાચાર્યશ્રી કલાપ્રભસાગરસૂ: મ.સા. ની રજત સંયમ યાત્રાએ માતુશ્રી પ્રેમકુંવરબેન રતનશી સાવલા નવાવાસ (કચ્છ) )
场乐步步步步步5555555555步步步步步五到139号 步步步牙牙牙牙牙牙牙牙牙牙牙牙牙牙牙牙乐5岁55552