________________
G.C555555555555555
(छ) उवासगढसाओ 5 सदानपने (१श
555555555555550.0
CSF555555乐听听听听听听听听听听听听听听$$$$$$$$55
है सुन्दरी णं गोसानस्स मङ्खलिपुत्तस्स धम्मपण्णत्ती नत्थि उट्टाणेइ वा जाव नियया सव्वभावा मंगुली णं समणस्य भगवओ महावीरस्स धम्मपण्णत्ती अस्थि उहाणेइ
वा जाव अणियया सव्वभावा तं ते मिच्छा, तएणं से देवे कुण्डकोलिएणं एवं वुत्ते समाणे सङ्किए जाव कलुससमावन्ने नो संचाएइ कुण्डकोलियस्स समणोवासयस्स किंचि पामोक्खमाइदिखत्ता नाममुद्दयं च उरिनयं च पुढ़वासिनापट्टाए ठवेइ ना जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। तेणं कालेणं० सामी समोसढे, तएणं. से कुण्डकोलिए समणोवासए इमीसे कहाए लद्धडे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पजुवासइ, धम्मकहा ।३६। कुण्डकोलियाइ ! समणे भगवं महावीरे कुण्डकालियं समणोवासयं एवं व०-से नूणं कुण्डकोलिया ! कल्लं तुब्भ पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि असोगवेणियाए एगे देवे अन्तियं पाउब्भवित्था. तए णं से देवे नाममुदं च तहेब जाव पडिगए से नूणं कुण्डकोलिया ! अट्ठे समढे ?, हन्ता अत्थि,तं धन्ने सिणं तुम कुण्डकोलिया ! जहा कामदेवो अज्जोइ ! समणे भगवं महावीरे समणे निग्गंथे य निग्गंथीओ य आमन्तेति ता एवं व०-जइ ताव अज्जो ! गिहिणो गिहिमज्झ (प्र० ज्झि) वसन्ता अन्नउत्थिए अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टपसिणवागरणे करेन्ति सक्का पुणाइ अज्जो ! समणेहिं निग्गन्थेहिं दुवालसङ्गं गणिपिडगं अहिज्जमाणेहिं अन्नउत्थिय अद्वेहि य जाव निप्पट्ठपसिणवागरणा करिता तएणं समणा निग्गन्था य निग्गंधीओ य समणस्स भगवओ महावीरस्सतहत्ति एयमद्वं विणएणं पडिसुणन्ति, तएणं से कुण्डकोलिए समणोवासए समणं भगवं महावीरं वन्दइ नमसइत्ता पसिणाई पुच्छइत्ता अट्ठमादियइत्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, सामी बहिया जणवयविहारं विहरइ ।३७। तए णं तस्स कुण्डकोलियरस समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोइस संवच्छराई वइक्कन्ताइं पणरसमस्स संवच्छरस्स अन्तरा वमाणस्स अन्नया कयाई जहा कामदेवो तहा जेट्ठपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपण्णत्ति उवसम्पज्जित्ताणं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरूणज्झए विमाणे जाव अन्तं काहिइ. निक्खेवो।३८।। कुण्डकोलियज्झयण)।६।। सत्तमस्स उक्खेवो. पोलासपुरे नामं नयरे सहस्सम्बवणे उज्जारे जियसत्तू राया, तत्थ णं पोलासपुरे नयरे सद्दालपुत्ते नामं कुम्भकारे आजीविओवासए परिवसइ आजीविसमयंसि लद्धढे गहियढे पुच्छियढे विणिच्छियद्वे अभिगयडे अद्विमिंजपेम्माणुरागरने य अयमाउसो! आजीविसमए अटे अयं परमटे सेसे अणद्वेत्ति आजीविसमएणं अप्पाणं भावेमाणे विहरइ, तस्सणं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकाडी निहाणपउत्ता एक्का वुड्डिपउत्ता एक्का पवित्थरपउत्ता एक्के वए दसगोसाहास्सिएणं वएणं. तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स अग्गिमित्ता नाम भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पञ्च कुम्भकारावणसया होत्था, तत्थ णं बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकल्लिं बहवे करए य वारए य पिहडए य घडए य अद्धघडए य कलसएय अलिञ्जरए य जम्बूलए य उट्टियाओ य करेन्ति अन्ने य से बहवे पुरिसा दिण्णभइभत्तवेयणा कल्लाकल्लिं तेहिं बहूहिं करएहिं य जाव उट्टियाहि य रायमग्गंसि वित्तिं कप्पेमाणा विहरन्ति ।३९। तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाई पुव्वा (प्र० पच्चा) वरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ त्ता गोसालस्स मङ्खलिपुत्तस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्तारं विहरइ, तर णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अन्तियं पाउब्भवित्था. तए णं से देवे अन्तलिक्खपडिवन्ने सखिङ्गिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं व०-एहिइ णं देवाणुप्पिया ! कल्लं इहं महामाहणे उप्पन्नणाणदंसणधरे तीयपड़प्पन्नाणागयजाणए अरहा जिणे केवली सव्वण्णू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे वन्दणिज्जे पूयणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं
मङ्गलं देवयं चेइयं जाव पज्जुवासणिज्जे तच्चकम्मसम्पयासंपउत्तेतं णं तुमं वन्देजाहि जाव पजुवासेन्जाहि पाडिहारिएणं पीढफलगसिज्जासंधारएणं उवनिमन्तेजाहि ॐ दोच्चंपि तच्चंपि एवं वयइ ना जामव दिसं पाउब्भूए तामेव दिसं पडिगए. तए प तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वुत्तस्स समाणस्सए 5 इमेयारूवे अज्झथिए० समुप्पन्ने-एवं खलु मम धम्मायरिए धम्मोवएसए गोसाले मङखलिपुत्ते से णं महामाहणे उप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते सेणं कल इह हव्वमागच्छिस्सइ तए णं तं अहं बन्दिरसामि जाव पज्जुवासिरसामि पाडिहारिएणं जाव उवनिमन्तिस्सामि ।४० तए णं कल्लं जाव जलन्ते समणे 444444455555555555555 श्री आगमगणमंजपा- 5555555555555555555
GORY
555555555555