SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ PRO:05555555555555555 (६) णायाधम्मकहाओ प. स. १८ अ. सुसमा [१५] $$$$$$$$$$$ 2 0 CC乐听听听听听听听$$$$$$$$$$$$$$$$$$$$$$$乐听听听听听听听听听听听听 2 समणेणं भगवया महावीरेणं सत्तरसमस्स नायज्झयणस्स अयम? पण्णत्ते, अट्ठारसमस्स णं भंते ' नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नते? एवं खलु के जंबू ! ते णं काले णं ते णं समएणं रायगिहे णाम नगरे होत्था, वण्णओ। तत्थ णं धणे सत्थवाहे, भद्दा भारिया, तस्स णं धणस्स सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्थवाहदारगा होत्था, तंजहा धणे, धणपाले, धणदेवे. धणगोवे. धणरविवए। तस्स णं धणस्स सत्थवाहस्य ध्या महाए अत्तया पंचण्हं पुनाणं अणुमग्गजातिया सुसुमा णामं दारिया होत्था सूमालपाणिपाया० । तस्सणं धणस्स सत्थवाहस्स चिलाए नाम दासचेडे होत्था, अहीणपंचेंदियसरीरे मंसोवचिते बालकीलावणकुसले यावि होत्था । तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाते यावि होत्था । सुसुमं दारियं कडीए गेण्हति, २त्ता बहूहिं दारएहि य दारियाहिं य डिभएहिं य डिभियाहिं य कुमारएहिं य कुमारियाहिं य सद्धिं अभिरममाणे २ विहरति । तते णं से चिलाते दासचेडे तेसिं बहूणं दारयाण य दारियाण य डिभयाण य डिभियाण य कुमारयाण य कुमारियाण य अप्पेगतियाणं खुल्लए अवहरति, एवं वट्टए. आडोलियातो, तेंदूसए, पोत्तुल्लए. साडोल्लए, अप्पेगतियाणं आभरणमल्लालंकारं अवहरति, अप्पेगतिए आउसति, एवं अवहसति, निच्छोडेति, निब्भच्छेति, तज्जेति, अप्पेगतिए तालेति। तते णं बहवे दारगा य दारिया य डिंभया य डिभिया य कुमारया य कुमारिया य रोयमाणा य कंदमाणा य तिप्पमाणा य सोयमाणा य विलवमाणा य साणं साणं अम्मापिऊणं णिवेदेति । तते णं तेसिं बहूणं दारगाण य दारियाण य डिभयाण य डिभियाण य कुमारयाण य कुमारियाण य अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छंति. २ धणं सत्यवाहं बहूहिं खिज्जणाहि य रुंटणाहि य उवलंभणाहि य खिज्जमाणा य रुटमाणा य उवलभमाणा य धणस्स सत्थवाहस्स एयमढें णिवेदेति । तते णं से धणे सत्थवाहे चिलायं दासचेडं एयमढें भुज्जो २ णिवारेति, णो चेव णं चिलाए दासचेडे उवरमति । तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य दारियाण य डिभयाण य डिभियाण य कुमारयाण य कुमारियाण य अप्पेगतियाणं खुल्लइ अवहरति जाव तालेति । तते णं ते बहवे दारगा य दारिया य डिंभया य डिभिया य कुमारया य कुमारिया य रोयमाणा य जाव अम्मापिऊणं णिवेदेति । तते णं ते आसुरुत्ता रुट्ठा कुविया चंडिक्किया मिसिमिसेमाणा जेणेव धणे सत्थवाहे तेणेव उवागच्छंति, २ बहूहि खिज्जणाहि जाव एयमद्वं णिवेदेति। तते णं से धणे सत्थवाहे बहूणं दारगाणं दारियाणं डिभयाणं डिभियाणं कुमारयाणं कुमारियाणं अम्मापिऊणं अंतिए एयमहूँ सोच्चा आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे चिलायं दासचेडं उच्चावयाहिं आओसणाहिं आओसति, उद्धंसति, णिब्भच्छेति, निच्छोडेति, तजेति, उच्चावयाहिं तालणाहिं तालेति, सातो गिहातो णिच्छुभति । १३७. तते णं से चिलाए दासचेडे सातो गिहातो निच्छुडे समाणे रायगिहे नगरे सिंघाडग जाव पहेसु देवकुलेसु य सभासु य पवासु य जूयखलएसु य वेसाघरएसु य पाणियघरएसु य पाणघरएसु य सुहंसुहेणं परिवड्डति । तते णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी, मज्जप्पसंगी चोज्जप्पसंगी जूयप्पसंगी वेसप्पसंगी परदारप्पसंगी जाते यावि होत्था । तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरत्थिमे दिसीभाए सीहगुहा नामं चोरपल्ली होत्था, विसमगिरिकडगकोलंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणणिग्गमप्पवेसा अब्मितरपाणिया सुदुल्लभजलपेरंता सुबहुस्स वि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था । तत्थ णं सीहगुहाए चोरपल्लीए विजए णाम चोरसेणावती परिवसति अहम्मिए जाव अधम्मकेऊ समुट्ठिए बहुणगरणिग्गयजसे सूरे दढप्पहारी साहसिए सद्दवेही। सेणं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरति । तते णं से विजए तक्करसेणावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालघायगाण य वीसंभघायगाण य जूयकराण य खंडरक्खाण य अन्नेसिंच बहूणं छिन्नभिन्नबाहिराहयाणं कुडंगे यावि होत्था । तते णं से विजए चोरसेणावती रायगिहस्स दाहिणपुरत्थिमं जणवयं बहूहिँ गामघाएहि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकोट्टणेहि य खत्तखणणेहि य है ओवीलेमाणे २ विद्धंसेमाणे २ णित्थाणं णिद्धणं करेमाणे २ विहरति । तते णं से चिलाए दासचेडे रायगिहे बहूहिँ अत्थाभिसंकीहि य चोज्जाभिसंकीहि य दाराभिसंकीहि यधणिएहि य जूइकरेहि य परब्भमाणे २ रायगिहातो नगरातो णिग्गच्छति, २ जेणेव सीहगुहा चोरपल्ली तेणेव उवागच्छइ, २ त्ता विजयं चोरसेणावतिं उवसंपज्जित्ताणं Ye 05555555555555555555555| श्री आगमगुणमंजूषा - ६८५555555555555555555555OF SO$$$$$$乐乐听听听听听乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy