SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ FO95555555555555 (६) णायाधम्मकहाओ प. सु. /१६ अ. अवरकका [९] 555555555555secong CIC$$$$$$听听听听听听听听听听。 听听听听听听听听听听听听听听听听听听听听听听 听听听听听听听听 समुप्पज्जित्था अहोणं पंच पंडवा महाबलवगा, जेहिं गंगा महाणदी बावढि जोयणाई अद्धजोयणं च वित्थिण्णा बाहाहिं उत्तिण्णा । इच्छंतएहिं णं पंचहिं पंडेवेहिं। फ़ पउमणाभे हयमहिय जाव णो पडिसेहिए। तते णं गंगा देवी कण्हस्स वासुदेवस्स इमं एयारूवं अज्झत्थियं जाव जाणित्ता थाहं वितरति । तते णं से कण्हे वासुदेवे मुहृत्तंतरं समाससति, २ गंगं महाणदि बावट्टि जाव उतरति जेणेव पंच पंडवा तेणेव उवागच्छति. त्ता पंच पंडवे एवं वयासी अहो णं तुब्भे देवाणुप्पिया ! महाबलवगा, जेहिं णं तुब्भेहिं गंगा महाणदी बावट्टि जाव उत्तिण्णा, इच्छंतएहिं तुब्भेहिं पउमनाहे जाव णो पडिसेहिए। तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया ! अम्हे तुम्भेहिं विसज्जिया समाणा जेणेव गंगा महाणदी तेणेव उवगच्छामो, २ त्ता एगट्ठियाए है मग्गणगवेसणं तं चेव जाव णूमेमो, तुम्भे पडिवालेमाणा २ चिट्ठामो । तते णं से कण्हे वासुदेवे तेसिं पंचण्हं पंडवाणं एयमढे सोच्चा णिसम्म आसुरुते जाव तिवलियं मिउहिं णिडाले साहट्ट] एवं वयासी अहो णं जया मए लवणसमुदं दुवे जोयणसयसहस्सा वित्थिण्णं वीतीवइत्ता पउमणाभं हयमहिय जाव पडिसेहेत्ता अवरकंका ॐ संभग्ग [पायारगोउराट्टालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरसस्स धरणितले सन्निवाइया] दोवती साहत्थिं उवणीया तदा णं तुम्भेहिं मम माहप्पं ण विण्णायं, इयाणिं जाणिस्सह त्ति कट्ट लोहदंडं परामुसति, २ पंचण्हं पंडवाणं रहे मुसुमूरेति, २ त्ता णिव्विसए आणवेति, तत्थ णं रह मद्दणे णामं कोट्टे णिविट्ठे । तते णं से कन्हे वासुदेवे जेणेव सए खंधावरे तेणेव उवागच्छति, २ त्ता सएणं खंधावारेणं सद्धि अभिसमन्नागए यावि होत्था। तते णं से कण्हे वासुदेवे जेणेव बारवती णयरी तेणेव उवागच्छति, २त्ता अणुपविसति । १२७, तते णं ते पंच पंडवा जेणेव हत्थिणाउरे णयरे तेणेव उवागच्छंति, २ जेणेव पंडू राया तेणेव उवागच्छंति,२ त्ता करयल जाव एवं वयासी एवं खलु तातो ! अम्हे कण्हेणं णिव्विसया आणत्ता। तते णं पंडू राया ते पंच पंडवे एवं वयासी कण्णं पुत्ता ! तुब्भे कण्हेणं + वासुदेवेणं णिव्विसया आणत्ता? ततेणं ते पंच पंडवा (पंडु] रायं एवं वयासी एवं खलु तातो! अम्हे अवरकंकातो पडिणियत्ता लवणसम्मुदं दोन्नि जोयणसयसहस्साइं वीतीवतित्ता। तए णं से कण्हे अम्हेएवं वयति गच्छह णं तुब्भे देवाणुप्पिया ! गंगं महाणदि उत्तरह जाव ताव अहं , एवं तहेव, जाव चिट्ठामो । तते णं से कण्हे वासुदेवे सुट्टियं लवणाहिवइं दट्टणं, तं चेव सव्वं, नवरं कण्हस्स चिंता णं बुज्झति जाव अम्हे णिव्विसए आणवेति । तए णं से पंडू राया ते पंच पंडवे एवं वयासी दुइ णं तुब्भेहिं पुत्ता ! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं । तते णं से पंडू राया कोतिं देविं सद्दावेति, २त्ता एवं वयासी गच्छ णं तुम देवाणुप्पिए ! बारवति, कण्हस्स वासुदेवस्स णिवेदेहि एवं खलु देवाणुप्पिया ! तुमे पंच पंडवा णिव्विसया आणता, तुमं च णं देवाणुप्पिया ! दाहिणड्डभरहस्स सामी, संदिसंतु णं देवाणुप्पिया ! ते पंच पंडवा कयरं देसं वा दिसं वा गच्छंतु ? तते णं सा कोंती पंडुणा एवं वृत्ता समाणी हत्थिखंधं दुरुहति, २ जहा हेट्ठा जाव संदिसंतु णं पिउच्छातो ! किमागमणपओयणं? तते णं सा कोती कण्हं वासुदेवं एवं वयासी एवं खलु तुमे पुत्ता ! पंच पंडवा णिव्विसया आणत्ता, तुमं च णं दाहिणड्डभरह जाव दिसं वा गच्छंतु ? तते णं कण्हे वासुदेवे कोतिं देवि एवं वयासी अपूइवयणा णं पिउच्छा ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी, तं गच्छंतु णं पंच पंडवा दाहिणिल्लं वेयालिं, तत्थ पंडुमहुरं णगरि णिवेसंतु, ममं अदिवसेवगा भवंतु त्ति कट्ट कोतिं देविं सक्कारेति सम्माणेति, २ जाव पडिविसज्जेति । तते णं सा कोंती देवी जाव पंडुस्स एयम8 णिवेदेति । तते णं पंडू पंच पंडवे सद्दावेति, २ ता एवं वयासी गच्छह णं तुब्भे पुत्ता ! दाहिणिल्लं वेयालिं, तत्थ णं तुब्भे पंडुमहुरं णिवेसेह । तते णं ते पंच पंडवा पंडुस्स रण्णो जाव तहत्ति पडिसुणेति, २त्ता सबल-वाहणा हयगय [-रहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा मह्याभडचडगररहपहकरविंदपरिक्खित्ता ] हत्थिणाउरातो पडिणिक्खमंति, २ जेणेव दक्खिणिल्लवेयाली तेणेव उवागच्छंति, २ पंडुमहुरं नगरि म निवेसेंति, २ तत्थ विणं ते विपुलभोगसमितिसमण्णागया यावि होत्था । १२८. तते णं सा दोवती देवी अन्नया कयाइ आवण्णसत्ता जाया यावि होत्था । तते णं साई ॐ दोवती देवी णवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमाल [कोमलं गयतालुयसमाणं । तए णं तस्स णं दारगस्स] णिव्वत्तबारसाहस्स [अम्मापियरो] एयारूवं इमं [गोण्णं गुणणिप्फन्नं नामधेज करेति] जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवतीए देवीए अत्तए, तं होउ णं अम्हं इमस्स दारगस्स णामधेनं reOF555555 श्री आगमगुणमजूषा - ६८०- 5 5555555555
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy