SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ HORO55555555555555 (६) णायाधम्मकहाओ प. सु. ७ अ. रोहिणी /८ अ. मल्ली [४०] $ % %%% % %%% 2 0g LC编乐乐明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明5CM चण्हाणोदयदाइयं च बाहिरपेसणकारियं च ठवेति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते, पंच य से महव्वयाति उज्झियाइं भवंति, से णं इहभवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं हीलणिज्जे जाव अणुपरियट्टिस्सइ, जहा सा उज्झिया । एवं भोगवइया वि, नवरं तस्स कुलघरस्स कडेतियं च कोट्टंतियं च पीसंतियं च एवं रूंचंतियं च रंधतियं च परिवेसंतियं च परिभायंतियं च अब्भंतरियं च पेसणकारिं महाणसिणिं ठवेति । एवामेव समणाउसो ! जो अम्हं समणो वा समणी वा पंच य से महव्वयाइं फोल्लियाइं भवंति से णं इह भवे चेव बहूणं समणाणं जाव हीलणिज्जे निंदणिज्जे खिंसणिज्जे गरहणिज्जे परिभवणिज्जे, जहा व सा भोगवतिया । एवं रक्खिया वि, नवरं जेणेव वासघरे तेणेव उवागच्छति, २त्ता मंजूसं विहाडेति, २ त्ता रयणकरंडगाओ ते पंच सालिअक्खए गिण्हति, २त्ता जेणेव धणे सत्यवाहे तेणेव उवागच्छति, २त्तापंच सालिअक्खए धणस्स हत्थे दलयति। तते णं से धणे रक्खियं एवं वदासी किण्णं पुत्ता ! ते चेव एते पंच सालिअक्खया उदाहु अन्ने?, तते णं रक्खिया धणं सत्थवाहं एवं वदासी ते चेव ताओ ! एए पंच सालिअक्खया, णो अन्ने। कहं णं पुत्ता ? एवं खलु ताओ ! तुब्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणं ति कट्ट ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी यावि विहरामि । तं एएणं कारणेणं ताओ ! ते चेव ते पंच सालिअक्खए(क्खया?), णो अन्ने । तते णं से धणे रक्खियाए अंतियं एयमढे सोच्चा हट्ठतुढे तस्स कुलघरस्स हिरण्णस्स य कंसदूस-विपुलधण जाव सावतेज्जस्स य भंडागारिणिं ठवेति । एवामेव समणाउसो ! जाव पंच य से महव्वयाति रक्खियातिं भवंति से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं अच्चणिज्जे जाव जह सा रक्खितिया। रोहिणीया वि एवं चेव, नवरं तुब्भे ताओ ! मम सुबहुयं सगडीसागडं दलाह जाणं अहं तुब्भं ते पंच सालिअक्खए पडिणिज्जाएमि । ततेणं से धणे रोहिणी एवंवयासि कहंणं तुम मम पुत्ता ! ते पंच सालिअक्खए सगडसागडेणं निज्जाइस्ससि ?, ततेणं सारोहिणी धणं सत्यवाह एवं वदासी एवं खलु तातो ! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं । एवं खलु ताओ ! तुब्भे ते पंच सालिअक्खए सगडिसागडेणं निज्जाएमि । तते णं से धणे सत्थवाहे रोहिणीयाए सुबहुयं सगडीसागडं दलाति । तते णं रोहिणी सुबहुं सगडीसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ, २ त्ता कोट्ठागारे विहाडेति, २ त्ता पल्ले उब्भिदति, २ त्ता सगडीसागडं भरेति, २ त्ता रायगिहं नगरं मज्झंमज्झेणं जेणेव धणे सत्यवाहे तेणेव उवागच्छति । तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति धन्ने णं देवाणुप्पिया ! धणे सत्थवाहे, जस्स णं रोहिणीया सुण्हा पंच सालिअक्खए सगडसागडिएणं निज्जाएति । तते णं से धणे सत्थवाहे ते पंच सालिअक्खए सगडिसागडेणं निज्जातिते पासति, २त्ता हट्ठ जाव पडिच्छति, २ त्ता तस्सेव मित्त-नाति [-नियग-सयण-संबंधि-परिजणस्स] चउण्ह य सुण्हाणं कुलघरस्स पुरतो रोहिणीयं सुण्हं तस्स कुलस्स बहूसु कज्जेसु य जाव रहस्सेसुय आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं ठवेति । एवामेव समणाउसो ! जाव पंच से महव्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव वीतीवइस्सति, जहा व सा रोहिणीया । एवं खलु जंबू ! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पण्णत्ते त्ति बेमि ॥ ॥ सत्तमं नायज्झयणं सम्मत्तं ॥७॥ अट्ठमं अज्झयणं 'मल्ली' ६४. जति णं भंते ! समणेणं भगवता महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पण्णत्ते, अट्ठमस्स णं भंते ! के अटे पण्णत्ते ! एवं खलु जंबू ! ते णं काले णं ते णं समए णं इहेव जंबुद्दीवे दीवे महाविदेहे वासे, मंदरस्स पव्वयस्स पच्चत्थिमेणं, निसढस्स वासहरपब्बयस्स उत्तरेणं, सीतोयाए महाणदीए दाहिणेणं, सुहावहस्स वक्खारपव्वतस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरत्थिमेणं, एत्थ णं सलिलावती नाम विजएपण्णत्ते। तत्थ णं सलिलावतीविजए वीयसोगा नाम रायहाणी पण्णत्ता नवजोयणवित्थिण्णा जाव पच्चक्खं देवलोगभूया। तीसेणं वीयसोगाए रायहाणीए उत्तरपुरत्थिमे दिसीभागे इंदकुभे नाम उज्जाणे । तत्थ णं वीयसोगाए रायहाणीए बलो नाम राया। तस्सणं धारिणीपामोक्खं देविसहस्सं ओरोधे होत्था । तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ताणं पडिबुद्धा जाव महब्बले नामं दारए जाए उमुक्कबालभावे जाव भोगसमत्थे। तते णं तं महब्बलं अम्मापियरो 9 सरिसियाणं कमलसिरीपामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेति । पंच पासायसया, पंचसत्तो दातो जाव विहरति । थेरागमणं, इंदकुभे worOFFFFFFFFFFFFFFFFFFFFFFFFF[ श्री आगमगुणमंजूषा - ६३० 555555555555555555555555 93F FOTO 00乐乐听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明国历历历垢與乐乐乐乐乐乐乐乐乐乐乐
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy