________________
ॐ ॐ ॐ ॐ ॐ
(६) मायाधम्मकहाओ प. सु. ५ अ. सेलमे (३५)
**********
वि अभक्खेया वि ?, सुया ! सरिसवया दुविहा पण्णत्ता, तंजहा मित्तसरिसवया धन्नसरिसवया । तत्थ णं जेते मित्तसरिसवया ते तिविहा पण्णत्ता, तंजहा सहजायया सहवड्डियया सुहपंसुकीलियया। ते णं समणाणं णिग्गंथाणं अभक्खेया। तत्थ णं जेते धन्नसरिसवा ते दुविहा पण्णत्ता, तंजा सत्यपरिणा य असत्थपरिणया य । तत्थ णं जेते असत्थपरिणया ते समणाणं निग्गंथाणं अभक्खेया । तत्थ णं जेते सत्थपरिणया ते दुविहा पण्णत्ता, तंजहा फासुगा य फासुगा । अफासुयाणं सुया ! नो भक्खेया । तत्थ णं जेते फासूया ते दुविहा पण्णत्ता, तंजहा जातिया य अजातिया य । तत्थ णं जेते अजातिया ते अभक्खेया । तत्थ णं जेते जातिया ते दुविहा पण्णत्ता, तंजहा एसणिज्जा य अणेसणिज्जा य । तत्थ णं जेते अणेसणिज्जा ते णं अभक्खेया । तत्थ णं जेते एस णिज्जा दुव पण्णत्ता, तंजहा लद्धा य अलद्धा य । तत्थ णं जेते अलद्धा ते अभक्खेया । तत्थ णं जेते लद्धा [ते] निम्गंथाणं भक्खेया। एएणं अद्वेणं सुया ! एवं वुच्चति सरिसवया भक्खेया वि अभक्खेया वि । एवं कुलत्था वि भाणियव्वा, नवरि इमं णाणत्तं इत्थिकुलत्था य धन्नकुलत्थाय । इत्थिकुलत्था तिविहा पण्णत्ता, तंजहा कुलवधुया कुलमाया इय कुलधूया इ य । धन्नकुलत्था तहेव । एवं मासा वि, नवरि इमं नाणत्तं मासा तिविहा पण्णत्ता, तंजहा कालमासा य, अत्थमासा य, धन्नमासा य । तत्थ णं जेते कालमासा ते णं दुवालस, तंजहा सावणे जाव आसाढे, ते णं अभक्खेया । अत्थमासा दुविहा हिरण्णमासा य सुवण्णमासा य, ते णं अभक्खेया । धन्नमासा तहेव । एगे भवं, दुवे भवं अक्खए भवं, अव्वए भवं, अवट्टिए भवं, अणेगभूयभावभविए भवं ? सुया ! एगे वि अहं, दुवे वि अहं, जाव
भावभवि वि अहं । से केणट्टेणं भंते! एगे वि अहं जाव सुया ! दव्वट्टयाए एगे अहं, नाणदंसणट्टयाए दुवे वि अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवओगट्टयाए अणेगभूयभावभविए वि अहं । एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नम॑सति, २ त्ता एवं वदासी इच्छामि णं भंते! तुब्भं अंतिए केवलिपण्णत्तं धम्मं निसामित्तए । धम्मकहा भाणियव्वा । तए णं से सुए परिव्वायए थावच्चापुत्तस्स अंतिए धम्मं सोच्चा णिसम्मा एवं वदासी इच्छामि णं भंते ! परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए, अहासुहं देवाणुप्पिया ! जाव उत्तरपुरत्थिमे दिसीभागे तिडंडं जाव धाउरत्ताओ य एते एडेति, सयमेव सिहं उप्पाडेति, २ जेणेव थावच्चापुत्ते जाव मुंडे भवित्ता पव्वतिए । सामाइयमातियाइं चोद्दस पुव्वातिं अहिज्जति । तते णं थावच्चापुत्ते सुयस्स अणगारसहस्सं सीसत्ताए वियरति । तते णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति, २ त्ता बहिया जणवयविहारं विहरति । तते णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीए पव्वते तेणेव उवागच्छइ, २ त्ता पुंडरीयं पव्वयं सणियं सणियं दुरुहति, २ मेघघणसन्निगासं देवसन्निवायं पुढवि [सिलापट्ट्यं] जावं पाओवगमणं णुवन्ने । तते णं से थावच्चापुत्ते बहूणि वासाणि सामन्नपरियागं पाउणित्ता मासियाए संलेहणाए सट्ठि भत्ताति अणसणाए जाव केवलवरनाण-दंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव प्पहीणे । ५६. तते णं से सुए अन्नया कयाइ जेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उज्जाणे० समोसरणं, परिसा निग्गया, सेलओ निग्गच्छति, धम्मं सोच्चा, जं णवरं देवाणुप्पिया ! पंथगपमोक्खातिं पंच मंतिसयातिं आपुच्छामि, महुयं च कुमारं रज्जे ठावेमि, ततो पच्छा देवाणुप्पिया [णं अंतिए] मुंडे भवित्ता अगारातो अणगारियं पव्वयामि । अहासुहं देवाणुप्पिया ! तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति, २ त्ता जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, २ त्ता सीहासणे सन्निसण्णे । तते गं से सेलए गया पंथयपामोक्खे पंच मंतिसए सद्दावेइ, सद्दावेत्ता एवं वदासी एवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए धम्मे णिसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं अहं देवाणुप्पिया ! संसारभउव्विग्गे जाव पव्वयामि, तुब्भे णं देवाणुप्पिया किं करेइ किं ववसह किं वा भे हिय इच्छिते सामत्थे ? तते णं ते पंथयपामोक्खा पंच मंतिसया सेल राय एवं वदासी जइ णं तुब्भे देवाणुप्पिया ! संसार जाव पव्वयह, अम्हाणं देवाणुप्पिया ! किमन्ने आहारे वा आलंबे वा ? अम्हे वि य णं देवाणुप्पिया ! संसारभउव्विग्गा जाव पव्वयामो । जहा देवाणुप्पिया ! अम्हं बहुसु कज्जेसु य कारणेसु य जाव तहा णं पव्वतियाण वि समाणाणं बहूसु जाव चक्खुभूते । तते गं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं वदासी जति णं देवाणुप्पिया ! तुब्भे संसार जाव पव्वयह, तं गच्छह णं देवाणुप्पिया ! सएसु सएस कुटुंबे जेट्ठपुत्ते श्री आगमगुणमजूषा ६२५
HOW