________________
(६) णायाधम्मक हाओ प. सु.
/ २ अ. संघाडे [२४]
भद्दा सत्यवाही अन्नया कदाइ केणति कालंतरेण आवन्नसत्ता जाया यावि होत्था । तते णं तीसे भद्दाए सत्थवाहीए दोसु मासेसु वीतिक्कंतेसु ततिए मासे वट्टमाणे इमेयारूवे दोहले पाउब्भूते धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ ताओ अम्मयाओ जाओ णं विउलं असणं ४ सुबहुयं पुप्फवत्थ-गंध-मल्लालंकारं गहाय मित्त-नाति - नियग-सयण-संबंधि-परियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छंति, २ जेणेव पुक्खरिणी तेणेव उवागच्छंति, २ त्ता पोक्खरिणी ओगांति, २ त्ता पहायाओ कयबलिकम्माओ सव्वालंकारविभूसियाओ तं विपुलं असणं ४ आसाएमाणीओ जाव परिभुंजमाणीओ दोहलं विणेति । एवं संपेहेति, २ त्ता कल्लं जाव जलंते जेणेव धणे सत्थवाहे तेणेव उवागच्छति, २ त्ता धणं सत्थवाहं एवं वदासी एवं खलु देवाणुप्पिया ! मम तस्स गब्भस्स जाव विर्णेति । तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाता समाणी जाव विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तते णं सा भद्दा [सत्यवाही] धणेणं सत्थवाहेणं अब्भणुण्णाया समाणी हट्ठा जाव विपुलं असण ४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागघरते जाव धूवं दहति, २ पणामं करेति, पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति, २ तते णं ताओ मित-नाति जाव नगरमहिलाओ भद्दं सत्थवाहिं सव्वालंकारविभूसितं करेति । तते णं सा भद्दा सत्थवाही ताहिं मित्त-नाति-नियग-सयण संबंधि- परिजाण णागरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुंजमाणी य दोहलं विणेति, २ त्ता जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया । तते णं सा भद्दा सत्यवाही संपुण्णदोहला जाव तं गब्भं सुहंसुहेणं परिवहति । तते णं सा भद्दा सत्यवाही णवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्टमाण य राइंदियाणं० सुकुमालपाणिपादं जाव दारगं पयाया । तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेति, २ त्ता तहेव जाव विपुलं असणं ४ उवक्खडावेति, २ ता तहेव मित्त-नाति० भोयावेत्ता अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेज्जं करेंति जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसण डिमाण य उवाइयलद्धे तं होउ णं अम्हं इमे दारए देवदिन्ने नामेणं । तते णं तस्स दारगस्स अम्मापियरो नामधिज्जं करेति देवदिन्ने त्ति । तते णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवङ्केति । ३८. तते गं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए। देवदिन्नं दारयं डीए गेहति, २ बहूहिं डिंभएहिं य डिभिगाहि य दारएहि य दारियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरमति । तते णं सा भद्दा सत्थवाही अन्नया कदाइ देवदिन्नं दारयं ण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं करेति, करेत्ता पंथयस्स दासचेडयस्स हत्थयंसि दलयति । तते णं से पंथए दासचेडए भद्दाए सत्यवाहीए हत्याओ देवदिन्नं दारगं कडीए गिण्हति, २ त्ता सयातो गिहाओ पडिनिक्खमति, २ त्ता बहूहिं डिंभएहिं य डिभियाहिं य जाव कुमारियाहिं य सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छति, २ त्ता देवदिन्नं दारगं एगंते ठावेति, २ त्ता बहूहिं डिंभएहिं य जाव कुमारियाहि य सद्धि संपरिवुडे पमत्ते यावि विहरति । इमं च णं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गमाणे गवेसमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ, २ देवदिन्नं दारगं सव्वालंकारविभूसियं पासति, पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयं च दासचेडं पमत्तं पासति, २ त्ता दिसालोयं करेति, करेत्ता देवदिन्नं दारगं गेण्हति, २ त्ता कक्खंसि अल्लियावेति, २ त्ता उत्तरिज्जेणं पिहेइ, २ त्ता सिग्धं तुरियं चवलं वेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति, २ ता जेणेव जिण्णुज्नाणे जेणेव भग्गकूवए तेणेव उवागच्छति, २ त्ता देवदिन्नं दारयं जीवियाओ ववरोवेति, २ त्ता आभरणणालंकारं हति, २ त्ता देवदिन्नस्स दारगस्स सरीरगं निप्पाणं निच्चेद्वं जीवियविप्पजढं भग्गकूवर पक्खिवति, २ त्ता जेणेव मालुयाकच्छए तेणेव उवागच्छति, २ त्ता मालुयाकच्छयं अणुपविसति, २ त्ता निच्चले निप्फंदे तुसीणिए दिवसं खवेमाणे चिट्ठति । ३९. तते गं से पंथए दासचेडे तओ मुहुत्तंतरस्स जेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति, २ त्ता देवदिन्नं दारगं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेइ, २ त्ता देवदिन्नस्स विलवमाणे दारगस्स कत्थइ सुतिं वा खुतिं वा पउत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छति, २ त्ता धणं सत्थवाहं एवं वदासि एवं खलु सामी ! भद्दा सत्थवाही देवदिन्नं दारयं ण्हायं जाव मम हत्यंसि दलयति, तते णं अहं देवदिन्नं दारयं कडीए गिण्हमि, २ जाव मग्गणगवेसणं
४ श्री आगमगुणमंजूषा ६१४
6666666666666666卐Y
名
5 5 5 5 5 5 5 4555555555