________________
(५) भगवई सतं
४१-3-११ [३७]
国%%%%%%%%%
%%%%
More
55.
चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए से त्तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउक्कएणं अवहारेणं० एग पज्जवसिए से त्तं रासीजुम्मकलिगे, सेतेणटेणं जाव कलियोगे । [सु. २-११. रासीजुम्मडकजुम्मेसु चउवीसइदंडएसु विविहा उववायाइवत्तव्वया ] २. रासीजुम्मकडजुम्मनेरतिया णं भंते ! कतो
उववज्जति ? उववातो जहा वक्तीए। ३. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ? गोयमा ! चत्तारि वा, अट्ठ वा, बारस वा, सोलस वा, संखेज्जा वा, म असंखेज्जा वा उववज्जति । ४.ते णं भंते ! जीवा किं संतरं उववनंति, निरंतरं उववज्जति ? गोयमा ! संतरं पि उववज्जति, निरंतरं पि उववज्जति। संतरं उववज्जमाणा
जहन्नेण एक्कं समयं, उक्कोसेणं असंजे समये अंतरं कट्ठ उववज्जति; निरंतरं उववज्जमाणा जहन्नेणं दो समया, उक्कोसेणं असंखेजा समया अणुसमयं अविरहियं निरंतरं उववज्जति । ५. (१) ते णं भंते ! जीवा जं समयं कडजुम्मा तं समयं तेयोगा, जं समयं तेयोगा तं समयं कडजुम्मा ? णो इणढे समढे। (२) जं समयं कडजुम्मा तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं समयं कडजुम्मा ? नो इणढे समढे। (३) जं समयं कडजुम्मा तं समयं कलियोगा, जं समयं कलियोगा तं समयं कडजुम्मा ? णो इणढे समढे। ६.ते णं भंते ! जीवा कहं उववज्जति ? गोयमा ! से जहानामए पवए पवमाणे एवं जहा उववायसए (स०२५ उ०८ सु०२-८) जाव नो परप्पयोगेणं उववज्जति । ७. (१) ते णं भंते ! जीवा किं आयजसेणं उववज्जति, आयअजसेणं उववज्जति ? गोयमा ! नो आयजसेणं उववनंति, आयअजसेणं उववज्जति। (२) जति आयअजसेणं उववज्जति किं आयजसं उवजीवंति, आयअजसं उवजीवंति ? गोयमा ! नो आयजसं उवजीवंति, आयअजसं उवजीवंति। (३) जति आयअजसं उवजीवति किं सलेस्सा, अलेस्सा ? गोयमा ! सलेस्सा, नो अलेस्सा । (४) जति सलेस्सा किं सकिरिया, अकिरिया ? गोयमा ! सकिरिया, नो अकिरिया। (५) जति सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति ? णो इणढे समढे । ८. रासीजुम्मकडजुम्मअसुरकुमाराणं
भंते ! कओ उववज्जति ? जहेव नेरतिया तहेव निरवसेसं। ९. एवं जाव पंचेदियतिरिक्खजोणिया,नवरं वणस्सतिकाइया जाव असंखेज्जा वा, अणंता वा उववज्जति। सेसं # एवं चेव। १०. (१) मणुस्स विएवं चेव जाव नो आयजसेणं उववज्जति, आयअजसेणं उववज्जति। (२) जति आयअजसेणं उववज्जति किं आयजसं उवजीवंति,
आयअजसं उवजीवति ? गोयमा ! आयजसं पिउवजीवंति, आयअजसं पि उवजीवंति। (३) जति आयजसं उवजीवंति किं सलेसा, अलेस्सा ? गोयमा ! सलेस्सा वि, अलेस्सा वि। (४) जति अलेस्सा किं सकिरिया,अकिरिया ? गोयमा ! नो सकिरिया, अकिरिया। (५) जति अकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेति ? हंता, सिज्झंति जाव अंतं करेंति। (६) अदिसलेस्सा किं सकिरिया, अकिरिया ? गोयमा ! सकिरिया, नो अकिरिया। (७) अदि सकिरिया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति ? गोयमा! अत्थेगइया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति, अत्थेगइया नो तेणेव भवग्गहणेणं सिझंति जाव अंतं करेति। (८) जति आयअजसं उवजीवंति किं सलेस्सा, अलेस्सा ? गोयमा ! सलेस्सा, नो अलेस्सा। (९) जदि सलेस्सा किं सकिरिया, अकिरिया ? गोयमा ! सकिरिया, नो अकिरिया। (१०) जदि सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेति ? नो इणढे समझे। (११) वाणमंतर - जोतिसय - वेमाणिया जहा नेरइया । सेवं भंते ! सेवं भंते ! त्ति० ।।। रासीजुम्मसते पढमो उद्देसओ।।४१.१।। बिइओ उद्देसओ [सु. १ - ३] रासीजुम्मतेयोयनेरयिया णं भंते ! कओ उववज्जति ? एवं चेव
उद्देसओ भाणियव्वो, नवरं परिमाणं तिन्नि वा, सत्त त्ता, एक्कारस वा, पन्नरस वा, संखेज्जा वा, असंखेज्जा वा उववति । संतरं तहेव। २. (१) ते णं भंते ! जीवा मजं समयं तेयोया तं समयं कडजुम्मा, जं समयं कडजुम्मा तं समयं तेयोया ? णो इणढे समढे। (२) जं समयं तेयाया तं समयं दावरजुम्मा, जं समयं दावरजुम्मा तं + समयं तेयोया ? णो इणद्वे समढे। (३) एवं कलियोगेण वि समं । ३. सेसं तं चेव जाव वेमाणिया, नवरं उववातो सव्वेसिं जहा वक्तीए। सेवं भंत ! सेवं भंते !
त्ति० ।।।४१.२ ।। तइओ उद्देसओ [सु. १-३. रासीजुम्मदावरजुम्मेसु चउवीसइदंडएसु विविहा उववायाइवत्तव्वया] १. रासीजुम्मदावरजुम्मनेरतिया णं भंते! ' कओ उववजति ? एवं चेव उद्देसओ, नवरं परिमाणं दो वा, छ वा, दस वा, संखेज्जा वा, असंखेज्जा वा उववज्जति। २. (१) तेणं भंते ! जीवा जं समयं दावर जुम्मा
听听听听听听听听听听听听听听乐听听听听听听听乐乐乐乐乐乐纸
$历历明明明明明明明明明明
乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听
कर
Education International 2010_03
For Prvate & Personal Use Only
www.jainelibrary.ory