SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ 明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 Fp %%%%%%%%%%%%%%% लन्दनकर-पसारा15555555555555555OOK ८, दावरजुम्मकडजुम्मे ९, दावरजुम्मेतेओए १०, दावरजुम्मदावरजुम्मे ११, दावरजुम्मकलियोगे १२, कलिओगकडजुम्मे १३, कलियोगतेजोये ११, कलियोगदावरजुम्मे १५, कलियोगकलिओगे १६ । (२) से केणद्वेणं भंते ! एवं वुच्चइ सोलस महाजुम्मा पन्नत्ता, तं जहा कडजुम्मकडजुम्मे जाव कलियोगकलियोगे? गोयमा ! जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया कडजुम्मा, सेतं कडजुम्मकडजुम्मे १। जे णं रासी चउक्कळणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कंडजुम्मा, सेत्तं कडजुम्मतेयोए २ । जे णं रासी चउक्कएणं अवहीरमाणे दुपज्जवसिए, जेणं रासीस्स अवहारसमया कडजुम्मा, सेत्तं कडजुम्मतेयोए २।जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया कडजुम्मा, सेतं कडजुम्मदावरजुम्मे ३ । जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया कडजुम्मा, सेत्तं कडजुम्मकलियोगे ४।जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया तेयोगा, सेत्तं तेयोगकडजुम्मे ५। जे णं रासी चउक्कएणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया से तं तेयोयतेयोगे ६ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया तेयोगा, सेतं तेओयदावरजुम्मे७। जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया तेयोया, सेत्तं तेयोयकलियोए८ जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए, जेणं तस्स रासिस्सस अवहारसमया दावरजुम्मा, सेत्तं दावरजुम्मकडजुम्मे ९ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए जे णं तस्स रासिस्स अवहारसमया दावरजुम्मा, से तं दावरजुम्मतेयोए १०। जेणं रासी चउक्कएणं अवहारणं अवहीरमाणे दुपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया दावरजुम्मा, सेत्तं दावरजुम्मदावरजुम्मे ११ । जेई णं रासी चउक्कएणं जुम्मा से तं दावरजुम्मकलियोए १२ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोया, सेत्तं कलियोगा, से तं कलियोगकडजुम्मे १३ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोया, सेत्तं कलियोयतेयोए १४ । जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए, जे णं तस्स रासिस्स अवहारसमया कलियोगा, से तं कलियोगदावरजुम्मे १५। जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए, जेणं तस्स रासिस्स अवहारसमया कलियोगा, सेत्तं कलियोयकलियोए १६ । सेतेणद्वेणं जाव कलियोगकलियोग। [सु. २-२३. सोलससु एगिदियमहाजुम्मेसु उववायइबत्तीसइदारपरूवणं ]२. कडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववज्जति ? किं नेरइय० जहा उप्पलुद्देसथ ( स०११ उ०१ सु०५) तहा उववातो। ३. तेणं भंते ! जीवा एगसमएणं केवतिया उववज्जति? गोयमा! सोलस वा, संखेज्जा वा, असंखेज्जा वा, अरंता वा उववज्जति । ४. ते णं भंते ! जीवा एगसमएणं केवतिया उववज्जति ? गोयमा ! सोलस वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा उववज्जति। ५. उच्चत्तं जहा उप्पलुद्देसए (स०११ उ०१ सु०८)। ६.तेणं भंते ! जीव नाणावरणिज्जस्स कम्मस्स किं बंधगा, अबंधगा? गोयमा ! बंधगा, नो अबंधगा। ७. एवं सव्वेसिं आउयवज्जाणं, आउयस्स बंधगा वा, अबंधगा वा । ८. ते णं भंते ! जीवा नाणावरणिज्जस्स० पुच्छा । गोयमा ! वेदगा, नो अवेदगा।९. एवं सव्वेसिं। १०. ते णं भंते ! जीवा किं सातावेदगा० पुच्छा। गोयमा! सातावेयगा वा असातावेयगा वा । एवं उप्पलुद्देसगपरिवाडी (स०११ उ०१ सु०१२१३) सव्वेसिं कम्माणं उदई, नो अणुदई । छण्हं कम्माणं उदीरगा, नो अणुदीरगा। वेयणिज्जा-ऽऽउयाणं उदीरगा वा, अणुदीरगा वा । ११. ते णं भंते ! जीवा किं कण्ह० पुच्छा गोयमा ! कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा तेउलेस्सा वा । नो सम्मद्दिट्ठी, मिच्छद्दिट्ठी, नो सम्ममिच्छद्दिट्ठी । नो नाणी, अन्नाणी; नियमं दुअन्नाणी, तं जहा मतिअन्नाणी य, सुयअन्नाणी य । नो मणजोगी, नो मणजोगी, नो वइजोगी कायजोगी। सागारोवउत्ता वा, अणागारोवउत्ता वा । १२. तेसि णं भंते ! जीवाणं सरीरगा कतिवणा० १ गहा उप्पलुद्देसए (स० ११ उ०१ सु० १९-३०) सव्वत्थ पुच्छा । गोयमा ! जहा उपलुद्देसए । ऊसासगा वा नीसासगा वा, नो ऊसासगनीसगनीसासगा। आहारगा वा, अणाहारगा वा । नो विरया, अवियरया, नो विरयाविरया। सकिरिया, नो अकिरिया । वा । नो विरया, HerCh$$$$$$$$555555 श्री आगमगुणमंजूषा ५७९ 555555555555555555555555 HONOR 乐乐乐听听听听听听听听听听听听听听听听听听听玩%AFFFFF听听听听听听听FFFFFFFFFFF
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy