________________
ΣΟΥ
(५) ममवई सते ३४४०४-१२-३-१२४३६२
अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा, अत्थेगइया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा । तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेति, तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लद्वितीया वेमायविसेसाहियं कम्मं पकरेंति, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेति, तत्थ णं जे ते विसमाउया विसोववन्नगा ते णं वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेति । सेतेणद्वेणं गोयमा ! जाव वेमायविसेसाहियं कम्मं पकरेति । सेवं भंते ! सेवं भंते! त्ति जाव विहरइ । ।। ३४- १.१ ॥ पढमे एगिंदियसेढिसए बिइओ उद्देसओ ★★★ [सु. १. अणंतरोववन्नगए गिदियभेय पभेयपरूवणं ] १. कतिविधा णं भंते ! अणंतरोववन्नगा एगिदिया पन्नत्ता ? गोयमा ! पंचविहा अणंतरोववन्नणा एगिदिया पन्नत्ता, तं जहा पुढविकाइया०, दुयाभेदो जहा एगिदियसतेसु जाव बायरवणस्सइकाइया। [ सु. २-७. अणंतरोववन्नयएगिदिएसु ठाण - कम्मपगडिबंधाइ पडुच्च परूवणं ] २. कहि णं भंते ! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नत्ता ? गोयमा ! सुट्ठाणेणं अट्ठसु पुढवीसु, तं जहा रयणप्पभा जहा ठाणपए जाव दीवेसु समुद्देसु, एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नत्ता, उववातेण सव्वलोए, समुग्धाणं सव्वलोए, सट्टाणेणं लोगस्स असंखेज्जइभागे, अणंतरोववन्नगसुहुमपुढविकाइया णं एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना पन्नत्ता समणाउसो !। ३. एवं एते कमेणं सव्वे एगिदिया भाणियव्वा । सट्ठाणाई सव्वेसिं जहा ठाणपए। एतेसिं पज्जत्तगाणं बायराणं उववाय- समुग्धाय सट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं, सुहुमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइय त्ति । ४. अणंतरोववन्नगसुहुमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ ? गोयमा ! अट्ठ कम्मप्पगडीओ पन्नत्ताओ। एवं जहा एगिदियसतेसु अणंतरोववन्न उद्देसए (स० ३३ - १.२ सु० ४ ६) तहेव पन्नत्ताओ, तहेव (स० ३३१.२ सु० ७-८) बंधेति, तहेव (स० ३३ १.२ सु० ९) वेदेति जाव अणंतरोववन्नगा बायरवणस्सतिकाइया । ५. अणंतरोववन्नगएगिदिया णं भंते ! कओ उववज्जंति ? जहेव ओहिए उद्देसओ भणिओ । ६. अनंतरोववन्नगए गिदियाणं भंते! कति समुग्धाया पन्नत्ता ? गोयमा ! दोन्नि समुग्धाया पन्ना, तं वेयणासमुग्धाए य कसायसमुग्धाए य । ७ (१) अणंतरोववन्नगएगिदिया णं भंते! तुल्लट्टितीया तुल्लद्वितीया तुल्लविसेसाहियं कम्मं पकरेति, अत्थेगइया तुल्लट्ठितीया वेमायविसेसायं कम्मं पकरेति । (२) से केणट्टेणं जाव वेमायविसेसाहियं कम्मं पकरेति ? गोयमा ! अणंतरोववन्नगा एगिंदिया दुविहा पन्नत्ता, तं जहा अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा । तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लट्ठितीया वेमायविसेसाहियं कम्मं पकरेति । सेतेणट्टेणं जाव वेमायविसेसाहियं कम्मं पकरेति । सेवं भंते! सेवं भंते ! ति । ॥ ३४- १.२ ॥ ★★ पढमे एगिंदियसोढिसए तइओ उद्देसओ★★★ [ सु १ ३. परंपरोपववन्नयएगिदिएस पढमुद्देसाणुरेणं वत्तव्वयानिद्देसो ] १. कतिविधा णं भंते ! परंपरोववन्नगा एगिदिया पन्नत्ता ? गोयमा ! पंचविया परंपरोववन्नगा एगिंदिया पन्नत्ता, तं जहा पुढविकाइया० भेदो चउक्कओ जाव वणस्सतिकातिय त्ति । २. परंपरोववन्नगअपज्जत्तासुहुमपुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुवीए पुरत्थिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रतणप्पभाए पुढवीए जाव पच्चत्थिमिल्ले चरिमंते अपज्जत्तासु हुमपुढ विकाइयत्ताए उववज्जित्तए० ? एवं एएणं अभिलावेणं जहेव पढमो उद्देसओ जाव लोगचरिमंतो त्ति । ३. कहिं णं भंते ! परंपरोववन्नगपज्जत्तगबायर पुढविकाइयाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं अट्ठसु वि पुढवीसु । एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लद्वितीय त्ति । सेव भंते ! सेवं भंते ! ति० । । ३४- १.३ ★ पढमे एगिंदियसे ढिसए चउत्थाइएक्कारसमपंज्जता उद्देसगा ★★★ [सु. १. चउत्थाइएक्कारसमपज्र्ज्जतउद्देससवत्तव्वयाजाणणत्थं जहाजोगं परूवणानिद्देसो ] १. एवं सेसा वि अट्ठ उद्देसगा जाव अचरिमो त्ति । नवरं अनंतरा० अणंतरसरिसा, परंपरा० परंपरसरिसा । चरिमा य, अचरिमा य एवं चेव । । ३४-१.४-११ ।। एवं एते एक्कारस उद्देसगा। ★★★ । पढमं एगिंदियसेढिसयं समत्तं ॥ ★★★३४
ॐ श्री आगमगुणमजूषा - ५७७ -