SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ FOR $$$$$$$$ $$$$$ (५) भगवई स्त.. ३४ ५०-१२-उ-१२४ [३६] $$$5555555%evo 6 OC$乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐听听听听玩乐乐乐乐乐乐乐乐乐乐乐乐GO 2वणस्सतिकाइयत्ताए चउक्कएणं भेएणं जहा आउकाइयत्ताए तहेव उववातेयव्वो । ४३. एवं जहा अज्जत्तासुहुमपुढविकाइयस्स गमओ भणिओ एवं पज्जत्तसुहमपुढविकाइयस्स वि भाणियव्वो, तहेव बीसाए ठाणेसुउववातेयव्वो। ४४. अहेलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहयओ एवं बायरपुढविकाइयस्स वि अपज्जत्तगस्स पज्जगसस्स य भाणियव्वं । ४५. एवं आउकाइयस्स चउव्विहस्स वि भाणियव्वं । ४६. सुहुमतेउकाइस्स दुविहस्स वि एवं चेव । ४७. (१) अपज्जत्ताबायरतेउकाइए णं भंते ! समयखेत्ते समोहते, समोहणित्ता जे भविए उड्ढलोगखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तासुहमपुढविकाइयत्ताए उववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा। (२) से केणढेणं०? अट्ठो तहेव सत्त सेढीओ। ४८. एवं जाव अपज्जत्तबायरतेउकाइए णं भंते ! समयखेत्ते समोहए, समोहणित्ता जे भविए उड्ढलोगखेत्तनालीए बाहिरिल्ले खेत्ते पज्जत्तासुहुमतेउकाइयत्ताए म उववज्जित्तए से णं भंते !० ? सेसं तं चेव । ४९. (१) अपज्जत्ताबायरतेउकाइए णं भंते ! समयखेत्ते समोहए, समोहणित्ता जे भविए समयखेत्ते अपज्जत्ताबायरतेउकाइयत्ताए उववज्जित्तए से णं भंते ! कतिसमइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा विग्गहेणं उववज्जेज्जा । (२) से केणटेणं० ? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ। ५०. एवं पज्जत्ताबादरतेउकाइयत्ताए वि । ५१. वाउकाइएसु. वणस्सतिकाइएसुय जहा पुढविकाइएसु उववातिओ तहेव चउक्कएणं भेएणं उववाएयव्यो । ५२. एवं पज्जत्ताबायरतेउकाइओ वि एएसु चेव ठाणेसु उववातेयव्वो। ५३. वाउकाइयवणस्सतिकाइयाणं जहेव पुढविकाइयत्ते उववातिओ तहेव भाणियव्वो । से णं कतिस० ? | ५४. एवं उड्ढलोगखेत्तनालीए वि बाहिरिल्ले खेत्ते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते उववज्जताणं सो चेव गमओ निरवसेसो भाणियव्वो जाव बायरवणस्सतिकाइओ पज्जत्तओ बादरवणस्सइकाइएसु पज्जत्तएसु उववातिओ। ५५. (१) अपज्जत्तासुहुमपुढविकाइए णं भंते ! लोगस्स पुरथिमिल्ले चरिमंते समोहते, समोहणित्ता जे भविए लोगस्स पुरथिमिल्ले चरिमंते अपज्जत्तासुहुमपुढविकाइयत्ताए उववज्जित्तए सेणं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा ! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणं उववज्जेज्जा । (२) से केणतुणं भंते ! एवं वुच्चति-एगसमइएण वा जाव उववज्जेज्जा ? एवं खलु गोयमा ! मए सत्त सेढीओ पन्नत्ताओ, तं जहाउज्जुओयता जाव अद्धचक्कवाला। उज्जुआयताए सेढीए उववज्जमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा; एगतोवंकाए सेडीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा, दुहओवंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढिं उववज्जित्तए सेणं तिसमइएणं विग्गहेणठ उववज्जेज्जा, जे भविए विसेदि उववज्जित्तए सेणं चउसमइएणं विग्गहेणं उववज्जेज्जा, सेतेणटेणंजाव उववज्जेज्जा। ५६. एवं अपज्जतओ सुहमपुढविकाइओ लोगस्स पुरथिमिल्ले चरिमंते समोहंतो लोगस्स पुरथिमिल्ले चेव चरिमंते अपज्जत्तएसुपज्जत्तएसुय सुहुमपुढविकाइएसु, अपज्जत्तएसुपज्जत्तएसुयसुहुमआउकाइएसु, अपज्जत्तएसुपज्जत्तएसुय सुहुमतेउक्काइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य बायरवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवणस्सतिकाइएसु, अपज्जत्तएसु पज्जत्तएसु य बारससु वि ठाणेसु एएणं चेव कमेणं भाणियव्वो। ५७. सुहुमपुढविकाइओ पज्जत्तओ एवं चेव निरवसेसो बारससु वि ठाणेसु उववातेयव्वो। ५८. एवं एएणं गमएणं जाव सुहुमवणस्सतिकाइओ पज्जत्तओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव भाणितव्वो । ५९. (१) अपज्जत्तासुहुमपुढविकाइए णं भंते ! लोकस्स पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चरिमंते अपज्जत्तासुहुमपुढविकाइएसु उववज्जित्तए से णं भंते ! कतिसमइएणं विग्गहेणं उववज्जेज्जा? ॐ गोयमा ! दुसमइएण वा, तिसमइएण वा, चउसमइएण वा विग्गहेणठ उववज्जिज्जा। (२) से केणटेणं भंते ! एवं वुच्चति०? एवं खलु गोयमा ! मए सत्त सेढीओ पन्नत्ताओ, तं जहा-उज्जुआयता जाव अद्धचक्कवाला। एगतोवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा; दुहतोवंकाए सेढीए उववज्जमाणे जे भविए + एगपयरंसि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेदि उववज्जित्तए से णं चउसमइएणं विग्गहेणठ उववज्जेज्जा, सेतेणटेणं गोयमा !०।६०. एवं एएणं गमएणं पुरथिमिल्ले चरिमंते समोहतो दाहिणिल्ले चरिमंते उववातेयव्वो। जाव सुहुमवणस्सतिकाइओ पज्जत्तओ सुहुमवणस्सतिकाइएसुस VALENETELECRELELESEN / श्री आगमगणमंजषा - ५७५६44555555555555555$OOK $听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy