SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ AGR9555555555$$$$$$w (५) भगवई शतं ३० उ-१.४/३१ उ.१ [३५२] 馬现场第5555520S MONOFFFFFFFFFFFFFFFFFFFF$$$$$$$$$$$$FFFFFFFFFF$$$${FONE है अजोगी जहा सम्मद्दिट्ठी। ११७. सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा।११८. एवं नेरतिया विभाणियव्वा, नवरं नायव्वं जं अत्थि। ११९. एवं असुरकुमारा विजाव थणियकुमारा। १२०. पुढविकाइया सव्वट्ठाणेसु वि मज्झिल्लेसुदोसु वि समोसरणेसु भवसिद्धिया वि, अभवसिद्धिया वि। १२१. एवं जाव वणस्सतिकाइय त्ति। १२२. बेइंदिय-तेइंदिय-चतुरिदिया एवं चेव, नवरं सम्मत्ते, ओहिए नाणे, आभिणिबोहियनाणे, सुयनाणे, एएसुचेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया, नो अभवसिद्धिया, सेसं तं चेव। १२३. पंचेदियतिरिक्खजोणिया जहा नेरइया, नवरं जं अत्थि। १२४. मणुस्सा जहा ओहिया जीवा। १२५. वाणमंतर-जोतिसियवेमाणिया जहा असुरकुमारा। सेवं भंते ! सेवं भंते! त्ति०॥३०.१||★★★ बीओ उद्देसओ [सु.१-४. अणंतरोववन्नयचउवीसइदंडएसुएक्कारसठाणेहि किरियावाइआइसमोसरणपरूवणं] १. अणंतरोववन्नगा णं भंते ! नेरझ्या किं किरियावादी० पुच्छा। गोयमा ! किरियावाई वि जाव वेणइयवाई वि । २. सलेस्सा णं भंते ! अणंतरोववन्नगा नेरतिया कि किरियावादी०? एवं चेव । ३. एवं जहेव पढ़मुद्देसे नेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा, नवरं जं जस्स अत्थि अणंतरोववन्नगाणं नेरइयाणं तं तस्स भाणियव्वं । ४. एवं सव्वजीवाणं जाव वेमाणियाणं, नवरं अणंतरोववन्नगाणं जहिं जं अत्थि जहिं तं भाणियव्वं [ सु. ५-१०. किरियावाइआइचउब्विहसमोसरणगएसु अणंतरोववन्नयचउवीसइदंडएसु एक्कारसठाणेहि आउयबंधनिसेहपरूवणं ] ५. किरियावाई णं भंते ! अणंतरोववन्नगा नेरइया किं नेरइयाउयं पकरेंति० पुच्छा। गोयमा ! नो नेरतियाउयं पकरेंति, नो तिरि०, नो मणु०, नो देवाउयं पकरेंति । ६. एवं अकिरियावाई वि, अन्नाणियवाई वि, वेणइयवाई वि। ७. सलेस्सा णं भंते ! किरियावाई अणंतरोववन्नगा नेरझ्या किं नेरइयाउयं० पुच्छा । गोयमा! नो नेरझ्याउयं पकरेंति, जाव नो देवाउयं पकरेंति। ८. एवं जाव वेमाणिया । ९. एवं सव्वट्ठाणेसु वि अणंतरोववन्नगा नेरझ्या न किंचि वि आउयं पकरेति जाव अणागारोवउत्त त्ति । १०. एवं जाव वेमाणिया, नवरं जं जस्स अत्थि तं तस्स भाणियव्वं । [सु. ११-१६. किरियावाइआइचउव्विहसमोसरणगएससु अणंतरोववन्नयचउवीसइदंडएसु एक्कारसठाणेहिं भवसिद्धियत्तअभवसिद्धियत्तपरूवणं] ११. किरियावाई णं भंते ! अणंतरोववन्नगा नेरइया किं भवसिद्धिया अभवसिद्धिया ? गोयमा ! भवसिद्धिया, नो अभवसिद्धिया। १२. अकिरियावाई णं० पुच्छा । गोयमा ! भवसिद्धिया वि, अभवसिद्धिया वि । १३. एवं अन्नाणियवाई वि, वेणइयवाई वि । १४. सलेस्सा णं भंते ! किरियावाई अणंतरोववन्नगा नेग्इया किं भवसिद्धिया, अभवसिद्धिया ? गोयमा ! भवसिद्धिया, नो अभवसिद्धिया। १५. एवं एएणं अभिलावेणं, नवरं जं जस्स अत्थितं तस्स भाणितव्वं । इमं से लक्वणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छद्दिट्ठी य एए सव्वे भवसिद्धिया, नो अभवसिद्धिया। सेसा सव्वे भवसिद्धिया वि, अभवसिद्धिया वि। सेवं भंते ! सेवं भंते ! त्ति० । ।३०.२ उद्दे||★★★तइओ उद्देसओ★★★ [सु. १. परंपरोक्वन्नयचउवीसइदंडएसु एक्कारसठाणेहिं पढमुद्देसाणुसारेण परूवणनिद्देसो] १. परंपरोववन्नगाणं भंते ! नेरइया किरियावादी०? एवं जहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएसु वि नेरइवाईओ, तहेव निरवसेसं भारियव्वं, तहेव तियदंडसंगहिओ। सेवं भंते ! सेवं भंते ! जाव विहरइ । ॥३०.३।। * * चउत्थाइएक्कारसपज्जता उद्देसगा ** [सु. १. छव्वीदइमसयकमेण चउत्थाइएक्कारसमउद्देसाणं पढमुद्देसाणुसारेण परूवणनिद्देसो] १. एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इह पि जाव अचरिमो उद्देसो, नवरं अणंतरा चत्तारि वि एक्कगमगा। परंपरा चत्तारि वि एक्कगमएणं । एवं चरिमा वि, अचरिमा वि एवं चेव, नवरं अलेस्सो केवली अजोगी य न भण्णति । सेसं तहेव । सेवं भंते ! सेवं भंते ! ति । एते कारस उद्देसगा । ||३०.४-११।। ।समवसरणसयं समत्त||३०|| एगतीसइमं सयं-उववायसयं ★★★ पढमो उद्देसओ ★★★ सु. १. पढमुद्देसर सुवुग्घाओ] १. रायगिहे जाव एवं वयासी-- [सु. २. खुड्डजुम्मस्स भेयचउक्कं] २. (१) कति णं भंते ! खुड्डा जुम्मा पन्नत्ता ? गोयमा ! चत्तारिखुड्डा जुम्मा पनत्ता तं जहा-कडजुम्मे, तेयोए, दावरजुम्मे, कलियोए। (२) से केणढेणं भंते ! एवं वुच्चइ-चत्तारि खुड्डा जुम्मा पन्नत्ता, तं जहा कडजुम्मे जाव कतियोगे? गोगमा ! जे ण रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं खुड्डागकडजुम्मे। जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए HOTOS 5555555555555555555555 श्री आगमगुणमंजूषा ५६७45555555555555555555555555HTOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy