________________
(५) भगवई २४ स. उ-२१
३०७]
55岁$$$$五五五五五22:
ISO听听听听听听乐乐乐国乐乐乐乐乐乐坂乐乐明明明明明明明明乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐M
(उ० २० सु० १-२) जाव तमापुढविनेरइएहिंतो वि उववज ति, नो अहेसत्तमपुढ विनेरइएहिंतो उवव० [सु. २-४ मणुस्सउववज्जतम्मि रयणप्पभारइतमापज्जंतपुढविनेरइयम्मि उववाय-परिमाणाइवीसइदारपरूवणं ] २. रयणप्पभपुढविनेरइए णं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवतिकाल०? गोयमा ! जहन्नेणं मासपुहुत्तहितीएसु, उक्कोसेणं पुव्वकोडिआउएसु। ३. अवसेसा वत्तव्वया जहा पंचिदियतिरिक्खजोणिएसु उववज्जंतस्स तहेव, नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति, जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेजा। सेसं तं चेव । ४. जहा रयणप्पभाए तहा सक्करप्पभाए वि वत्तव्वया, नवरं जहन्नेणं वासपुहुत्तहितीएसु, उक्कोसेणं पुव्वकाडि० । ओगाहणा-लेस्सा-नाण-ट्ठिति-अणुबंध-संवेहनाणत्तं च जाणेज्जा जहेव तिरिक्खजोणियउद्देसए (उ०२० सु०८-९) एवं जाव तमापुढविनेरइए। [सु. ५-१२. मणुस्सउववज्जतेसु तेउ-वाउवज्जएगिदिय-विगलिदियपंचेदियतिरिक्खजोणिय-मणुस्सेसु उववाय-परिमाणाइवीसइदारपरूवणं ] ५. जति तिरिक्खजोणिएहितो उववज्जति किं एगिदियतिरिक्खजोणिएहिंतो उववज्जति, जाव पंचेदियतिरिक्खजोणिएहितो उवव० ? गोयमा ! एगिदियतिरिक्ख० भेदो जहा पंचेदियतिरिक्खजोणिउद्देसए (उ०२० सु०११) नवरं तेउ-वाऊ पडिसेहेयव्वा । सेसं तं चेव जाव- ६. पुढविकाइए णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते ! केवति०? गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उवव०। ७. ते णं भंते ! जीवा०? एवं जा चेव पंचेदियतिरिक्खजोणिएसु उववज्जमाणस्स पुढविकाइयस्स वत्तव्वया सा चेव इह वि उववज्जमाणस्स भाणियव्वा ॥
नवसु वि गमएसु, नवरं ततिय-छट्ठ-णवमेसु गमएसु परिमाणं जहन्नेणं एक्को वा दो तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति । ८. जाहे अप्पणा जहन्नकालद्वितीओ ' भवति ताहे पढमगमए अज्झवसाणा पसत्था वि अप्पसत्था वि, बितियगमए अप्पसत्था, ततियगमए पवत्था भवंति । सेसं तं चेव निरवसेसं । ९. जति आउकाइए०
एवं आउकाइयाण वि । १०. एवं वणस्सतिकाइयाण वि। ११. एवं जाव चउरिदियाणं । १२. असन्निपंचेदियतिरिक्खजोणिया सन्निपंचेदियतिरिक्खजोणिया असन्निमणुस्सा सन्निमणुस्सा य, एए सव्वे वि जहा पंचेदियतिरिक्खजोणिउद्देसए तहेव भाणितव्वा, नवरं एताणि चेव परिमाण-अज्झवसाणणाणत्ताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भाणियाणि । सेसं तहेव निरवसेसं। [सु. १३. देवे पडुच्च मणुस्सउववायपरूवणं] १३. जदि देवेहिंतो उवव० किं भवणवासिदेवेहितो उवव०, वाणमंतर-जोतिसिय-वेमाणियदेवेहिंतो उवव०? गोयमा ! भवणवासि० जाव वेमाणिय० [सु. १४-२७. मणुस्सउववजंतेसु भवणवासि-वाणमंतरजोतिसिय-वेमाणियदेवेसु उववाय-परिमाणाइवीसइदारपरूवणं ] १४. जदिभवण० किं असुर० जाव थणिय०? गोयमा ! असुर जाव थणिय०।१५. असुरकुमारे णं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति०? गोयमा ! जहन्नेणं मासपुहत्तद्वितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उववज्जेज्जा । एवं जच्चेव पंचेदियतिरिक्खजोणिउद्देसवत्तव्वया सा चेव एत्थ विभाणियव्वा, नवरं जहा तहिं जहन्नगं अंतोमुहुत्तद्वितीएसुतहा इहं मासपुहत्तट्टिईएसु, परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति । सेसं तं चेव जाव ईसाणदेवो त्ति । एयाणि चेव णाणत्ताणि । सणंकुमारादीया जाव सहस्सारो त्ति, जहेव पंचेदियतिरिक्खजोणिउद्देसए नवरं परिमाणे जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववज्जति । उववाओ जहन्नेणं वासपुहत्तद्वितीएसु, उक्कोसेणं पुव्वकोडिआउएसु उवव० । सेसं तं चेव । संवेहं वासपुहत्तपुव्वकोडीसुकरेजा। १६. सणंकुमारे ठिती चउग्गुणिया अट्ठावीसं सागरोवमा भवंति। माहिदे ताणि चेव सातिरेगाणि। बंभलोए चत्तालीसं। लंतए छप्पण्णं । महासुक्के अट्ठसद्धिं। सहस्सारे बावत्तरि सागरोवमाइं। एसा उक्कोसा ठिती भणिया, जहन्नट्ठिति पि चउगुणेज्जा। १७. आणयदेवे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते ! केवति०? गोयमा ! जहन्नेणं वासपुहत्तद्वितीएसु उवव०, उक्कोसेणं पुव्वकोडिद्वितीएसु। १८. ते णं भंते !० ? एवं जहेव सहस्सारदेवाणं वत्तव्वया, नवरं ओगाहणा-ठिति-अणुबंधे य जाणेज्जा । सेसं तं चेव । भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं छ
भवग्गहणाई। कालाएसेणं जहन्नेणं अट्ठारस सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं सत्तावण्णं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं कालं०1 एवं * नव वि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा । १९. एवं जाव अच्चुयदेवो, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा । पाणयदेवस्स ठिती तिउणा-सट्ठिा xerc55555555555555555 श्री आगमगुणमंजूषा - ५२२5555555555555555PORT