________________
S/S5555555555555明
(५) भगवई २४ रा. उ - १२-१३ [३०१]
FOON
乐乐听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明听听听听听听听听乐乐乐乐乐乐乐
समुग्घाया । वेयणा दुविहा वि । इत्थिवेदगा वि, पुरिसवेदगा वि, नो नपुंसगवेयगा । ठिती जहन्नेणं दस वाससहस्साई, उक्कोसेणं सातिरेगं सागारोवमं । अज्झवसाणा असंखेज्जा, पसत्था वि अप्पसत्था वि। अणुबंधो जहा ठिती। भवादेसेणं दो भवग्गणाई । कालादेसेणं जहन्नेणं दस वाससहस्साई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं सातिरेगं सागारोवमं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं० । एवं णव वि गमा नेयव्वा, नवरं मज्झिल्लएसु पच्छिल्लएसु य तिसु गमएसु असुरकुमाराणं ठितिविसेसो जाणियव्वो । सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेज्जा । सव्वत्थ दो भवग्गहणा जाव णवमगमए कालादेसेणं जहन्नेणं सातिरेगं सागारोवमं बावीसाए वाससहस्सेहिमब्भहियं, उक्कोसेण वि सातिरेगं सागारोवमं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं०। १-९ गमगा । [सु. ४७. पुढविकाइयउववज्जतेसु नागकुमाराइथणियकुमारपज्जतेसु उववाय -परिमाणाइवीसइदारपरूवणं ]४७. नागकुमारे णं भंते ! जे भविए पुढविकाइएसु० ? एस चेव वत्तव्वया जाव भवादेसो त्ति । णवरं ठिती जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणाई दो पलितोवमाइं। एवं अणुपंधो वि, कालादेसेणं जहन्नेणं दस वाससहस्साइं अंतोमुहुत्तमब्भहियाइ, उक्कोसेणं देसूणाई दो पलिओवमाइं बावीसाए वाससहस्सेहिं अब्भहियाइं । एवं णव वि गमगा असुरकुमारगमगसरिसा, नवरं ठितिं कालाएसं च जाणेज्जा । एवं जाव थणियकुमाराणं । [ सु. ४८-४९. पुढविकाइयउववज्जतेसु वाणमंतरेसु उववाय-परिमाणाइवीसइदारपरूवणं ] ४८. जति वाणमंतरेहिंतो उववज्जति किं पिसायवाणमंतर जाव गंधव्ववाणमंतर०? गोयमा ! पिसायवाणमंतर० जाव गंधव्ववाणमंतर०। ४९. वाणमंतरदेवे णं भंते ! जे भविए पुढविकाइए०? एएसिं पि असुरकुमारगमगसरिसा नव गमगा भाणियव्वा । नवरं ठितिं कालादेसं च जाणेज्जा। ठिती जहन्नेणं दस वासससहस्साई, उक्कोसेणं पलिओवमं । सेसं तहेव। [सु. ५०-५१. पुढविकाइयउववज्जतेसु जोइसिएसु उवववाय-परिमाणाइवीसइदारपरूवणं ] ५०. जति जोतिसियदेवेहिंतो उवव० किं चंदविमाणजोतिसियदेवेहितो ) उववज्जति जाव ताराविमाणजोतिसियदेवेहितो उववज्जति ? गोयमा! चंदविमाण० जाव ताराविमाण०। ५१.जोतिसियदेवे णं भंते ! जे भविए पुढविकाइए।लद्धी जहा असुरकुमाराणं । णवरं एगा तेउलेस्सा पन्नत्ता। तिन्नि नाणा, तिन्निअन्नाणा नियमं । ठिती जहन्नेणं अट्ठभागपलिओवमं, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहिंयं । एवं अणुबंधो वि कालाएसेणं जहन्नेणं अट्ठभागपलिओवमं अंतोमुत्तमब्भहियं, उक्कोसेणं पलिओवमं वाससयसहस्सेणं बावीसाए वाससहस्सेहिं अब्भहियं, एवतियं० । एवं सेसा वि अट्ठ गमगा भाणियव्वा, नवरं ठिति कालाएसं च जाणेज्जा। [सु. ५२-५३. वेमाणियदेवे पडुच्च
पुढविकाइयउववायनिरूवणं ]५२. जइ वेमाणियदेवेहिंतो उववज्जति किं कप्पोवगवेमाणिय० कप्पातीयवेमाणिय०? गोयमा ! कप्पोवगवेमाणिय०, नो १ कप्पातीयवेमाणिय० । ५३. जदि कप्पोवगवेमाणिय० किं सोहम्मकप्पोवगवेमाणिय० जाव अच्चुयकप्पोवगवेमा०? गोयमा ! सोहम्मकप्पोवगवेमाणिय०,
ईसाणकप्पोवगवेमाणिय०, नो सणंकुमारकप्पोवगवेमाणिय० जाव नो अच्चुयकप्पोवगवेमाणिय० । [सु. ५४ -५५. पुढविकाइयउववज्जतेसु सोहम्मीसाणदेवेसु उवववाय-परिमाणाइवीसइदारपरूवणं ]५४. सोहम्मदेवे णं भंते ! जे भविए पुढविकाइएसु उवव० से णं भंते ! केवति०? एवं जहा जोतियस्सं गमगो। णवरं ठिती अणुबंधोय जहन्नेणं पलिओवमं, उक्कोसेणं दो सागारोवमाई। कालादेसेणं जहण्णेणं पलिओवमं अंतोमुहुत्तमब्भहियं, उक्कोसेणं दो सागारोवमाइं बावीसाए वाससहस्सेहि अब्भहियाई, एवतियं कालं०। एवं सेसा वि अट्ठ गमगा भाणियव्वा, णवरं ठिति कालाएसं च जाणेज्जा। १-९ गमगा । ५५. ईसाणदेवे णं भंते ! जे भविए० ? एवं ईसाणदेवेण विनव गमगा भाणियव्वा, नवरं ठिती अणुबंधो जहन्नेणं सातिरेगं पलिओवमं, उक्कोसेणं सातिरेगाइंदो सागारोवमाई। सेसंतंचेव । सेवं भंते ! सेवं भंते ! जाव विहरति ।।।२४ सते १२ उद्देसो समत्तो।। ** तेरसमो आउकाइयउद्देसओ★★★ [सु. १. तेरसमुद्देसगस्स मंगलं ] १. नमो सुयदेवयाए। [सु.२-३. आउकाइयउववज्जतेसु चउवीसइदंडएसु बारसमुद्देसगाणुसारेणं वत्तव्वयानिद्देसो ] २. आउकाइया णं भंते ! कओहिंतो उववज्जति ?० एवं जहेब पुढविकाइयउद्देसए जाव पुढविकाइयेणं भंते ! जे भविए आउकाइएसुउववज्जित्तए सेणं भंते ! केवति०१ गोयमा ! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं सत्तवाससहस्सद्वितीएसु उववज्जेज्जा। ३.
$听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FOC
Rec9555555555555555555555 श्री आगमगुणमंजूषा - ५१६5555555555555555555$$OOR